पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला। चतुर्थी ऽङ्कः • गुणाविरोणिो लोन्ति तित्रं उा चिन्तणीग्रे तादो तित्यात्तादो प डिगिउत्ती इमं वुत्तन्तं सुणिम्र Iा श्राणे किं पठिवञ्छिास्सदि ति । अनुसूया ॥ (१) बाधा णं पकवामि तधाणुमदं तादस्स । प्रियम्वदा ॥ (२) कधं विश्र । अनुसूया ॥(३) किं ग्रां वरस्त ग्रणुत्रस्स का पउिबादागीश्र त्ति ग्रग्रे दात्र पठमो संकष्यो तं जर देवं ॐोव संपादेदि णं कदत्यो गुरुश्र ६८ प्रियम्वदा ॥ (8) श्वापदं [पुष्यभाजनं विलोकय] सकेि धवचिदाई बलिकम्मयन्छान्ता कवु कुसुमाई • घनसूया । (५) सउन्तन्ना बि सोहग्गदेवदाम्रो ग्रचिद्व्त्राम्रो ता घबराइम्यि ग्रवचिणुम् प्रियम्वदा ॥ (६) बुन्छदि । [उभे तदेव कम्माभिनयत:] गुणाविरोधिनः भवन्ति एतत् पुनश्चिन्तनीयं तातस्तिर्ययात्रायाः प्रतिनि वृत्त इमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिवक्ष्यति इति। (१)' यथा ननु पश्यामि तथानुमतं तानस्य। (२)' कथमिव। (३)' किमन्यत् वरस्य श्र नुद्वयस्य कन्या प्रतिपद्नीया इति ग्रयं तावत् प्रश्मः संकल्यः तं यदि ६वं व संपद्यते ननु कृतार्थी गुरुतन्नः । (8)' वमेतत् सखि श्रव चितानि बलिकर्मपर्यन्तानि खलु कुसुमानि । (५) शकुन्तलयापि सौ भाग्यदेवता अर्चितव्यास्तावट्पराण्यपि ग्रवचिनुवः । (६)' युज्यते Digitized by ७0 09१॥