पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• शकुन्तला। यतुर्थी ऽङ्कः ० । ततः प्रविशतः कुसुमावचयमभिनयन्त्यौ सख्यौ ।। अनुसूया ॥ (१) पिघम्वद जाइ बि गन्धव्वेणा विवाहणा णिव्वुक्तक छाणा पिघसही सङन्तला अणुचबभतुभाशागी समवुत्ता तधा बि में एा प्रियम्वदा ॥ (२) कधं विश्र । अनुसूया ॥ (३) घञ्छ सो राम्रा इष्ट्रिपरिसमत्ती इसीहिं पसिद्दी एाश्रर श्रात्तणा पावासश्र श्रन्तङारश्रासदसमागमादा इमं ज्ञां सुमरदि एा व ति । प्रियम्वदा॥(४) छ्त्य दावविस्सद्दाहोसिएा तु तादिसा श्राइदिविसेसा प्राकृ० = सस्कृ ॥ (१)' प्रियम्वदे यदि श्रपि गन्धव्र्वन विवाहेन्न निर्ववृत्तकल्याणा प्रियसखी शकुन्तला अनुपभर्तृभागिनी समवृत्ता तथा पि मे न निवृतं क्रुदयं , । (२)' कथमिव । (३)” घग्य स राज्ञा इष्ट्रिपरित माया ऋषिभि: प्रेषितो नगरमात्मनः प्रविश्य श्रधन्तःपुरप्रासादसमा गमात् इमं तनं स्मरति न वा इति । (8)” अत्र तावत् विश्रब्धा भवति न तु तादृशा श्राकृतिविशेषाः Digitized by Google