पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला। तृतीयोऽङ्कः ० शकुन्तला ॥ [कथचिदुत्थायात्मगतं] (१) श्रिघ पळमं जेव सुहो बणदे मणोर कालक्रुरणं करेसि श्रणुत्व दाव सम्पदं बि ति सम्मिदं दुककं [पादान्तरे प्रतिनिवृत्य प्रकाशं] लदारुरत्र सन्दाबहार घामन्तमि पुणो बि परितोसत्यं । [इति निष्क्राते] स्रज्ञा ॥ [पूर्वस्यानमुपेत्य सनिश्वासं] श्रहो विघ्रवत्यः प्रार्थितार्थ मुङरतिसंवृताधरोष्ठं प्रतिषधाक्षरवित्तावाभिरामं । मुखमंसविवर्तिपक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तत् ॥ धा नु खलु गच्छामि संप्रति श्रयावा इद्देवं परिभुते लतामण्डपे मुरुत्त तिष्ठामि [सर्वतोऽवलोकय] तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायामियं कान्तो मन्मथलेख एष नलीनीपत्रे नखेरर्पितः । कृस्ताद्रष्टमिदं विषाभरणामित्यासज्यमानक्षाः निर्गतुं सहसा न वेतसगृहादीशोस्मि शून्यादपि ॥ श्रहो धिगसम्यक् चेष्टितं मया प्रियामासाग्य कालक्रणं कुर्वता । तदि दानीं ररुः प्रत्यासत्तिं यदि सुवदनायास्यति पुनः न कालं हास्यामि प्रकृतिडुरवापा हि विषयाः । (१)” कृदय प्रथममेव सुखोपनते मनोरथे कालक्रुरणं करोषि श्र नुभव तावत् साम्प्रतं अपि भवति सम्मितं दुःखं लतागृह सन्तापहारक श्रामन्नये पुनरपि परितोषार्थ Digitized by (Google