पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-• शकुन्तला। तृतीयोऽङ्ग • कुरुतल्ला कायचिदृष्ट्रावन्तमुंखी तिष्ठति। =राज्ञा अङ्गुलीभ्यां मुखमुत्रम्या चारुणा स्फुरिंतेनायमपविक्षतकोमलः । पिपासतो ममानुज्ञां ददातीव प्रियाधरः ॥ शकुन्तला ॥ (१) यदिादमन्थरो वित्र श्रञ्ज्ञउत्ती । राज्ञा ॥ सुन्दरि कॉीत्यल्लसन्निकर्षदीक्षणासादृश्यमूोस्मि .[मुखमरुतेन चक्षुः सेवते] शकुन्तला ५ (३) पइदित्थणाम्रणाम्हि संवुत्ता त्वञ्जामि उण श्रणुब यारिणी पिघञ्चारिणी अञ्जउत्तस्स राज्ञा ॥ सुन्दरि इदमप्युपकृतिपक्षे सुरभिमुखते मया यदाघ्रातं । ननु कमल्नस्य मधुकरः संतुष्यति गन्धमात्रेणा ॥ शकुन्तला ॥ (३) ग्रसत्तोसेन उणा किं कििद । [इति व्यवसितो वत्रं ठीकते] [नेपथ्ये](8)चकूवाग्र वरु ग्रामत्तदि सरुअरं णं उबत्यिदा रग्रणी । (१)'प्रतिज्ञातमन्यर इव श्रार्यपुत्र । (२)' प्रकृतिस्यनयनास्मि. सं वृत्तास पुनरनुपकारिणी नियचारिणा अमर्यपुत्रस्य । (३)'घससॉषा पुनः किं करोति । (8) चक्रवाकवधूरामस्रयते सहचरं ननु उपस्थिता रजनी । Digitized by Google