पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- शकुन्तला। तृतीयो ऽङ्क • श्रनुसूया ॥ (१) बडुवछाछा क्षु राम्राणो सुणीम्रति ता जधा इत्रं एो पिघसी बन्युश्रणासाश्रणाश्रा एा होदि तधा करिस्सदि राज्ञा ॥ भद्र किं बहुना परिग्रहबङवेपि द्वे प्रतिष्ठ कुलस्य नः । समुद्ररसना चोव्वीं सखी च युवयोरियं । उभे ॥ (२) णिव्वुदम्रु । [शकुन्तला हर्ष सूचयति] प्रियम्वदा।[जन्नातिकं] (३) अणुसूट पकच पकच मेनच्छ्वादारुदं विश्र गिम् मोरिं खणेोणा पचाबाप्तजीविदं पिञ्चसहीं शकुन्तला ॥ (४) मरिसाबेध लोश्रबालं तं श्रम्केहिं विस्सद्यपला बिणीहिं उबयारादिकूमेणा भणिदं सख्यौ ॥[सस्मितं] (५) क्षेण तं मतिदं सो जेव मरिसाबेडु श्रास्स को श्रत्यम्रो । शकुन्तला । (६) अरिरुदि कचु महाराम्रो इमं पचकचवघणं वि सोढुं परोकत्रं वा किं एा मन्तीयदि (१) बडुवछाभाः खलु राजानः श्रूयन्ते तावत् यथा इयं नः प्रियस खी वन्धुनशोचनीया न भवति तथा करिष्यति । (२) निवृत स्वः । (३) अनुसूये पश्य पश्य मेघवाताहतामिव ग्रीष्मे मयूरीीं क्षणेन प्रत्यायन्न जीवितां प्रियसखीं । (४) मर्षयतं लोकपालं यत् अस्माभिर्विश्रब्धप्रला पिनीभिरुपचारादिक्रमा भगितं । (५) येन तन्मन्नितं स एव मर्षयतु घ न्यस्य कोऽर्थकः । (६) श्रर्दति खलु महाराज्ञः इदं प्रत्यक्षवचनं विसोढुं परोक्तं वा किं न मंत्र्यते । bpirect,Google