पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला। प्रस्तावना •-- सूत्रधारः ॥ श्राप्य अभिपगुणभूयिष्ठा परिषत् तस्याश्च कालिदा सग्रथितवस्तुना श्रभिज्ञानशकुन्तलनाम्रा नवेन नाटकेनोपस्थातव्यमः स्माभिस्तत् प्रति पात्रमाधीयतां यत्रः । नटी ॥ (१)सु विदिपत्रोश्रदाश्रञ्जतस्स ण को बि पठिकाइस्सदि सूत्रघारः ॥ [स्मितं कृत्वा] श्रायें भूतार्थ कथयामि ते श्रापरितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानं । बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥ नटी ॥ (२)वोदं श्रणान्तरकरणिशब्जे कबु दाणि श्राप्तबेटु श्रऽा । सूत्रधारः । श्राग्र्ये किमन्यदस्याः परिषदः श्रुतिप्रसादयेतोर्गीता दन्नन्तरकरणायमास्त । नटी ॥ (३) श्रध कदरं उण उडं समस्सइश्र गाइस्तं सूत्रधारः । नन्विममेव तावन्नातिचिरप्रवृत्तमुपभोगक्षमं ग्रीष्म सम्यमाश्रित्य गियतां । संप्रति ि सुभगसलिलावगाक्षाः पठात्तसस्तगासुराभवन्नवात्ताः । प्रच्झायसुलभनिद्रा दिवसाः परिणामरमणीया (४) खणा चुम्बिग्रारंभमरहिं उअरु सुङमारकेसरसिऋारं प्राकृ"=संस्कृ ॥ (१) सुविहितप्रयोगतया श्रार्यस्यमकोपिप्रत्या ख्यास्यति । () एवमेतत् अनन्तरकरणीयं खलु इदानीं श्राज्ञापयतु श्रार्यः। (३) अथ कातरं पुनः अतुं समाश्रित्य गास्यामि । (8) क्षपं चुम्बितानि भ्रमरः श्रवल्बोकय सुकुमारकेशरशिखानि । Dottedby Google