पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दुष्मतः ॥ महाराज्ञः शकुन्तलाप्रियः । शकुन्तला ॥ कण्वाश्रमे वर्द्धिता कुमारी दुष्मन्तप्रिया । श्रानुसृत्या । प्रियम्वदा ॥ विदूषकः । राज्ञवयस्यः । गौतमी ॥ वृत्तपस्विनी शाङ्गरवः ॥ / शकुन्तलासख्यी। शारद्वतः ॥ | युवब्राह्मणौ । कण्वः । महागुरुः शकुन्तलाभक्ता । धीवरः॥ मिश्रकेशी ॥ अप्सरा मेनकासखी मातलिः ॥ इन्द्रसूतः । मारीचः ॥ श्रदितिः ॥ देवताविन्द्रपितरौ । विप्रसेनापतिण्डिरुम्र्यपरिच्छ्रुदत्तपस्विशिष्यदौवारिक ' . दरतापारचारकादयः Digitized by Google