पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला। द्वितीयोऽङ्क • विदूषकः॥[धपवार्य](१) इदं दाणि भवदो घणुऊलगल्लत्यो । राज्ञा । रवतक उच्यतामस्मत्सारथिः सकार्मुकं रथमुपस्थापयतु । रेवत्तकः ॥ (३) तं देवो ग्राझबेदि । [इति निष्क्रान्त ] ऋषी ॥ अनुकारिणि पूर्वेषां युक्तपमिदं बयि श्रापन्नाभयस्तत्रषु दीक्षिताः खलु पौरवा ॥ ऋषी ॥ विजयस्व । [इति निष्क्रान्तौ] राज्ञा ॥ माधव्य घप्यस्ति ते शकुन्तलादर्शनंप्रतिकुतूत्तं । विदूषकः । (३) पङमं अपरिबाधं प्राप्ति संपदं रकचसवुक्ततेणा स परिबाधं राज्ञा ॥ मा भेषीर्ननु मत्समीप व वर्तिष्यसे । विदूषकः ॥ (8) सो कबु भुञ्जाचकूरकत्रीभूतोम्रुि । ॥प्रविशति दौवारिकः। दौवारिकः ॥ (५) सज्जो रथो भट्टिणो विज्ञाम्रपत्याएामपेकवदि रसो उणा एाम्ररादी देवीणं सम्रासादो करभम्रो श्राश्रदो । राज्ञा ॥ [सादरं] किमार्याभिः प्रहितः । (१) श्रयमिदानीं भवतो ऽनुकूलनगलहस्तः । (२) यत् देव श्राज्ञापः यति । (३) प्रथममपरिबाधमासीत् संप्रति राक्षसवृत्तान्तन सपरिबाधं । (8) एष खलु भुजचक्ररक्षीभूतोस्मि । (५) सञ्ज्ञो रथो भर्तुर्विन्नयप्रस्थान मपेक्षते ष पुनर्नगरात् देवीनां सकाशात् करभनामा कश्चिदागतः । Digitized by G oogle