पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तलता। तृतीयोऽङ्क ० 8 उभे ॥ (१) दिष्ट्रिया दाणि दे घणुबे वरश्रििशवसी। अहवा सा अरं उक्तिाश्र कधं वा महाणाई परिसद्व्वं राजा ॥ [सक्ष] तच्छुतं यच्घ्रोतव्यं

स्मर एव तापश्तुनिर्वापयिता स एव मे जातः ।

दवस इवाश्रश्यामस्तपात्यय ज्ञावत्ताकस्य । शकुन्तला ॥ (२) ता तदि वो श्रणुमदं तदो तधा पश्रत्तधं ज्ञधा तस्स रासिणो श्रणुकम्यणीम्रा होमि त्ति घाधा सुमरेध मं । राज्ञा ॥ विमर्षच्छेदि वचनमेतदेव तावत् कामफलं यत्रफलनमन्यत् श्तद्वस्यापि मां सुखयति । प्रियम्वदा ॥ [जनान्तिकं] (३) अणुसू द्वगदमन्महा धकवमा इत्रं कात्तत्रणास्त । घनुसूया। (४)पिञ्धम्वदे को उबाम्रो भवे जणा श्रविलम्बिदं णि प्रियम्वदा।। (५)स.िणिाङदं त् िपश्चत्तिद्व्त्रं सिग्धं त्ति एा दुकूरं । (१) दिष्या इदानींत अनुप वरे अभिनिवेशः। ग्रंथ वा सागरं उ क्तिलवा कथं वा महानग्याः प्रसत्तव्यं । (२) तावत् यदि वोऽनुमतं तत्त स्तया प्रयतध्वं यथा.तस्य राजर्षिरन्तुकम्पनीया भवामि इति ग्रन्यथा स्म रथ मां । (३) धनुये दुरगतमन्मथा ग्रक्षमा इयं कालक्रणास्य । (४) त्रि यम्वदे कउपायः भवत्यन् श्रविलम्बितं निभृतञ्च सख्या मनोरथं संपा द्यावः । (५) सखि निभृलमिति प्रयतितव्यं शीघ्रमिति न दुष्करं । Digitized by Google