पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ -• शकुन्तला । तृतीयोऽङ्कः ० शकुक्तता ॥ [ससंदं] (१) केि वीश्रति मं पित्रातहीश्री [उभे सविषादं परस्परमास्तोकयतः] राज्ञा ॥ [घपत्रार्य] बलवदसुस्थशरीरा तत्र भवती दृश्यते [सवि तकूीतत् किमयमातपदोषः स्यात् उत यथा मे मन्यसि वर्त्तते[विचित्य] अथ वा कृतं सन्दन्नि स्तन्नन्यस्तोशीरं प्रशिथिलतमृणालेकवलयं प्रियायाः साराधं तदपि कमनीयं वपुरिदं समस्तायः कामं मनस्त्रिनिद्धप्रसरयी न तु ग्रीष्मस्येवं सुभगमपराद्धं युवतिषु । प्रियम्वदा ॥ [जनातिकं] (२) अणुसूर दस्स रासिणी पठमदंस गादोश्रारम्भिश्रपञ्जुस्सुश्रमाणाशउत्तलाणातुसेश्रह्मणिमित्ता बाधा भवे। अनुसूया ॥ (३) ममाबि रिसी श्रासङ्गा । भोडु पुच्छ्स्तिं [प्रकाशं] शशिकरविशान्यस्यास्तथा हि दुःसन्निदाघशंसीनि । भिन्नानि श्यामिकया मृणालनिर्माणावलयानि । शकुन्तला।॥[पूर्वार्द्धनशयन्नादुत्थाय](४)कृल्लाभाऊं वक्तुकामासि (१) किंऽवक्रतो मां प्रियसख्ची । () अनुसूये रुलस्य गब्रर्षिणा प्र थमदर्शनादारभ्य पर्युत्सुकमना शकुन्तला न तु घस्या घन्यनिमित्ता बा धा भवेत् । (३) ममापि ईदृशी श्राशङ्का भवतु -प्रक्ष्यामि । सखि-प्रष्टव्या सि किमपि कनक्कान् खलुःश्रङ्गसन्तापः । (8) सत्रि भणाः कछतुकामाप्ति Digitized by जOO9॥