पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-• शकुन्तला। तृतीयो ऽङ्कः ० श्रयापि नूनं रुरकोपवद्भिः त्वयि ज्वलत्यौर्व इवाम्बुराशौ । वमन्यथा मन्मथ मद्विधानां भस्मावशेषः कथमेवमुलः ॥ अपि च । वया चन्द्रमसा च विश्वसनी याभ्यामभिसन्धीयते कामिसार्थः कुतः तव कुसुमशरवं शीतरश्मिवृमिन्दोः ठयमिदमयथार्थ दृश्यते मधिषु । . विसृजति मिगर्भरििमन्दुर्मयूखे त्वमपि कुसुमबाणान् वज्रसारीकरोषि ॥ श्रय वा अनिशमपि मकरकेतुर्मनसोरुजमावरुवभिमतो मे । यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति । भगवन्नेवमुपालब्धस्य ते न मां प्रत्यनुक्रोश । वृथव सङ्कल्पशतरञ्जस्र ऋनङ्ग नीतोऽसि मयातिवृटिं श्राकृष्य चापं प्रवणोपकण्ठ मयेव योग्यस्तव बाणामोक्षः ॥ वा खलु निरस्तविधिस्तपस्विभिरनुज्ञातः भिन्नमात्मानं विनोट्यामि [नि- श्वस्य] न च प्रियादर्शनाते शरणमन्यत् यावद्देनां विलोकयामि [उर्दू Dutest,Google