पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शकुन्तला। द्वितीयोऽङ्ग दौवारिकः ॥ (१) अध इं । राज्ञा ॥ मनु प्रवेश्यतां । दौवारिकः ॥ [निष्क्रम्य करभेणासहप्रविश्ध ] (२) करभ सो भटा उपस्तप्यदु भव । करभः ॥ [उपसृत्यप्रणाग्यच] (३) जवटु श्रद्द भट्टा देवीच्यो श्राप्त बेति । राज्ञा ॥ किमाज्ञापयति । करभः ॥ (४) धामामिचउटूदिने पुत्तपिण्डपारणो एाम उबबासी भविस्सदि तत्थ दीक्षायुता अवस्तं श्रम् संभाविद्व्व त्ति । राज्ञा ॥ इतस्तपस्विकार्यमितो गुरुञ्जन्नाज्ञा उभयमप्यन्नतिक्रमणीयं तत् किमत्र प्रतिविधयं विदूषकः ॥ (५) भी तिस् विश्र अन्तर ठियू राज्ञा । सत्यमाकुलीभूतोस्मि कृत्ययोर्भिन्नदेशवाङ्कधीभवति मे यन्नः । पुरः प्रतिकृतं शेले ओतः श्रौतोवठं यथा ॥ [विचिन्त्य] सखे माधव्य वमार्याभिः पुत्र इव मृहीतः सभवानितः प्रति (१) अथ किं । (२) कभ एष भर्त्ता उपसर्यतु भबाम् । (३) जयति तयति भर्त्ता देव्य आज्ञापयति । (४) प्रामामिचतुर्थनेि पुत्रपिण्डपारयो नाम उपवासो भविष्यति तन दीर्घायूषा अवश्यं वयं संभाकितव्या इति । (५) भो त्रिशङ्कुरिव अक्स तिष्ठ । Digitzed by७GOO9॥