पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ - शकुन्तला। द्वितीयोऽङ्क श्रध्याक्रान्ता वसतिरमुताप्याश्रमे सर्वभोग्य रक्षायोगाद्यमपि तपः प्रत्यहं सचिनोति । श्रस्यापि यां स्पृशति वशिनश्चारणाद्वन्द्वगीतः पुष्यः शब्दो मुनिरिति मुङः केवलं रापूर्वः ।। द्वितीयः ॥ सखे अयं बलभित्सखो दुष्मन्तः । । प्रथमः ॥ श्रय किं । द्वितीयः ॥ तेन ि नेतचित्रं यद्यमुदधिश्यामसीमां धरित्रीं एकः कृत्स्रां नगरपरिषप्रांशुबाङभुनक्ति । श्राशंसते समितिषु सुराः सक्तवेरा हि दैत्ये श्रस्याधिब्ये धनुषि विजयं पौरुहूते च वो । उभौ ॥ [उपत्य] विजयस्व राजन् । राजा ॥ [श्रासनादुत्थाय] अभिवादये भवती ऋषी ॥ स्वस्ति भवति । [इति फलत्युपनयतः] राज्ञा । [सप्रणामंप्रतिगृह्य] श्रागमन्नप्रयोतनं ज्ञातुमिच्छामि ऋषी ॥ विदितो भवानेि स्थितस्तपस्विभिस्ते भवन्तमभ्यर्थयन्ते । राज्ञा ॥ किमाज्ञापयति । यति कतिपयरात्रं सारथिद्वितीयेन भवता सन्नाथी क्रियतामाश्रम इति । bpirect, Google