पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला। द्वितीयोऽङ्गः - ३७ समजा ॥ सखे चिन्तय तावत् क्रेनोपदेशेन सुनरमपदं गठ्ठामः । विदूषकः ॥ (१) भी को ऋबरो उबदतो शं भवं राम्रा । विदूषकः ॥ (२) एीश्रारक्टूभात्रं मे ताबासा उबरुरन्तु त्ति । राज्ञा ॥ मूर्ख धन्यमेव भामेते तपस्विनो“निर्वयति यो रत्ररा शीनपि विायाभिवन्यते । पश्य ' यदुत्तिष्ठति वफेभ्यो नृपाणां क्षयि तद्दनं । तयः षडूभागमक्षय्यं दत्यारण्यका हि नः ॥ स्व । राज्ञा ॥ [श्रावाण] श्रये धीरप्रशाक्तस्वरस्तपस्विभिर्भवितव्यं ॥प्रविशति दौवारिकः। दौवारिकः ॥ (३) जाग्रदु जम्रटु भट्टा दे क्षु दुवे इषिकुमारश्रा पडिकारभूमिं उबट्टिदा । राज्ञा ॥ श्रविलम्बितं प्रवेशय । दौवारिकः ॥ (४) तं भट्टा श्राझबेदि [इति निष्क्रम्य ऋषिभ्यां प्र विश्य घ] इदो इदै । पुषः वा उठायनमेवलदषिकस्पे स्कृमि । कुसः मारकी प्रतिहारभुमिमुपस्थिती । (8) यत् तिा शापपति इतइनः । Digitized by Google