पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• शकुन्तला। द्वितीयोऽङ्कः राज्ञा ॥ परवती खलु तत्रभवती न च सन्निहितगुरुजना । " विदूषकः ॥ (१) अध तुरु उबरि कीदिसी से चित्तराधी राजा ॥ वयस्य स्वभावादप्रगल्भास्तपस्विकन्यकाः । तथा हि श्रभिमुखे मयि सं वृतमीक्षणं सितमन्यनिमित्तकथोदयं न मदनो विवृतरे न च संवृतः ॥ विद्वषकः ॥[विहस्य] (२)किं दिष्ट्रमेत्तस्सजेवभषदोऽङ्कमारोहडु । राजा ॥ सखीभ्यां मिथः प्रस्थाने पुनः सलीलया तत्र भवत्या मयि भूयिष्ठमाविष्कृतो भावः । तथा हि दब्र्भडुरेण चरणाः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेवं पदानि गावां । श्रासीद्विवृत्तवदना च विमोचयन्सी शाखासु वल्कलमसत्तामपिद्रुमाणां ॥ विदूषकः ॥ (३) गदियाधयोऽसि भवं कदो तर ता अणुरत्तो तपस्विनी इङ्गदतिलचिकूणाशीर्षस्य तापसस्य हस्ते न सिपतिष्यति (१) अथ तवोपरि कीदृशस्तस्याश्चित्तरागः । (२) किं दृष्टमात्रस्येव भव ती७ङ्गमारोतु । (३) गृहीतपाकेकयोसि भवान् कृतस्तया तावत् अनुर तस्तपोवने इति तर्कयामि [Digitized by Google