पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० शकुन्तला। द्वितीयोऽङ्क दिसं श्रधकालिदपदं पदतं झितेण वणाम्ररवित्तिणा भविद्व्वं ति किं राज्ञा ॥ [स्वगतं] श्रयमेवमारु ममापि कण्वसुतामनुस्मृत्य मृगयां प्रति निरुत्सुकं चेतः । न नमयितुमधिल्यमुत्सहिष्ये धनुरिद्मारुितशायकं मृगेषु । सकृवसतिमुपेत्ययेः प्रियायाः कृत इवलोचनकातिसंविभागः । विद्वषक: ॥ [राजानमवलोकव]] (१) श्रणुभवं किम्यि चिार क दुश्र श्रमतेदि श्ररसे कचु मा रुदिदं राज्ञा ॥ किमन्यत् ग्रन्नतिक्रमणीयं सकटाक्यमिति स्थितोस्मि । विद्वष कः ॥ [सपरितोषं] (२) तेणा हि चिरं जीव । [इत्युत्थातुमिच्छति] राज्ञा ॥ तिष्ठ शृणु मे सावशेषं वचः । विद्वषकः ॥ (३) श्राझबटु भवं । राज्ञा ॥ विप्रान्तन भवता ममान्यस्मिन्नन्नायासे कम्र्मणि सहायन दृशं श्रस्खलितपदं प्रदेशं हिन्वता वनचरवृत्तिना भवितव्यं इति कि मत्र मन्त्रयतां श्रहं पुनर्बाठ्मणाः प्रत्यहं श्वापदानुसरणीः संक्षोभितश रीीरबन्धनानामात्मनोऽङ्गानामनीशोस्मि तस्मात् प्रसीद काहं तावत् विमाम्यतु । (१) धनुभवं किमपि कृदये कृत्वा मन्त्रयते श्ररण्ये खलु मया रुदितं । (३) तेन हि चिरं जीव । (३) श्राज्ञापयतु भवान् । Digitized by