पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- शकुन्तला । प्रथमो ७ङ्ग •-- वाचं न मिश्रयति. ययपि मद्वचोभि कफ़ ददात्यवहिता मयि भाषमाणे । कामं न तिष्ठति मदाननसंमुखीयं भूयिष्ठमन्यविषया न तु दृष्टिरस्याः । [नेपथ्ये] भो भोस्तपस्विनस्तपोवने सन्निहितसत्वरक्षणाय सज्जीभ वतु भवन्तः प्रत्यासन्नः किल मृगयाविारी पार्थिवो दुष्मत्तः । तुरगखुररुतस्तथाहि रेणुर्विटपनिषतज्ञलाद्रवल्कलेषु । पतति परिणातारुणाप्रकाशः शलभसमूह इवाश्रमद्रुमेषु । राज्ञा ॥ [स्वगतं] श्रो धिष्ट्रामान्वेषिणा: सेनिकास्तपोवनमभि [पुनर्नेपथ्ये] भो भोस्तपस्विनः पर्याकुलीकुर्वन् वृढस्रीकुमारा नेष प्राप्तः तीव्रापातादभिमुखतरुस्कन्धभीकट्त्तः मूर्त्ततो विप्रस्तपस इव नो भिन्नशारङ्गयूयः धर्मारण्यं विरुवति गजः स्यन्दनालोकभीत ॥ [सर्वाः युवा ससंभ्रममुपतिष्ठति ] राज्ञा ॥ श्रहो धिक् कथमपादस्तपस्विनामस्मि भवतु गङ्गामि Digitized by Google