पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-• शकुन्तला। प्रथमोऽङ्ग ० बढं कशिरीषरोधिं वदने घर्माम्भसा जास्तकं बन्ध स्रसिनेि चेकस्तयमिताः पर्याकुला मूर्हताः ॥ तदकमेनामनृणां करोमि । [इति श्रडुरीयकं ददाति सख्यौ प्रतिगृक्ष नामाक्षराणि वाचयित्वा च परस्परमवक्स्नोकयत:] श्रलमन्यथासम्भाव नया राज्ञः प्रतियोऽयं । प्रियम्वदा ॥ ( श्रञ्ज्ञस्स वश्रणादो जेव अरिणां सा भीडु अनुसूया ॥ (२) छ्ला सउत्तले मोश्राबिदांसि श्रणुकम्यिणाश्रजेणा '.7 शकुतला ॥[ात्मगतं] (३)ण एदं परिरिस्सं जर त्णो प न्गाः प्रियम्वदा ॥ (8) सम्पदं किं ण गच्छीश्रदि शकुन्तला ॥ (१) दाणिा तुश्रों'मुक्तम् ियदो मे रोश्रतिदो ग मिस्सं । राज्ञा ॥ [शकुन्तलां विलोकयन्] किं खतु यथा वयमस्यां एवमि यमपि अस्मान् प्रति स्यात् अथवा लब्धास्रकाशा मे मनोवृत्ति (१)तेन हिनानि श्ममुहुरयिपिोसं कर्तुझार्थः आर्यस्य वच श्रार्येण ऋथवा राजर्षिणा तत् कुत्र इदानीं गमिष्यति । (३) न इमं परिहरिष्यामि यग्यात्ममः प्रभवति । (४) सांप्रतं, किं न्-ाम्यते । (५) इदानीं त्वया मुक्तास्मि यदा मे रोचते तदा गमिष्यामि । , : : Digitized by ७GOO9|