पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-• शकुन्तला। प्रथमोऽङ्ग ० प्रियम्वदा ॥ (१) तेण हि अत्नं विश्रारिणा अणिज्जन्तणशिम्रोम्रो क्खु तबस्विश्रणो । राज्ञा । एतत् पृच्छामि वखान्नसं किमनया व्रतमाप्रदानात् व्यापाररोधि मदनस्य निषेवितव्यं अत्यन्तमेव सदृशेक्षणावछाभाभि श्राहो निवत्स्यति समं ऋरिणाङ्गनाभिः ॥ प्रियम्वदा ॥ (२) ग्रञ्ज्ञ धम्माम्ररणापञ्जुस्सुम्रो अत्रं तणो गुरुणं उण से अनुरुत्रवरप्पदाणे संकप्यों भव क्रुट्य साभिलासे संप्रति सन्दनिष्यो जातः । श्राशङ्कसे यदग्निं तदिदं स्पर्शक्षमं रत्रं । शकुन्तला ॥ [सरोषमिव] (३) श्रणुसूरु गमिस्सं दाव । अनुसूया ॥ (४) किििमत्तं । शकुन्तला ॥ (५) इमं श्रसंबद्धप्यलाबिणिां पिअम्वदंश्रञ्जारगो दमी गटुश्राणिवेदयिस्तं [इत्युत्तिष्ठति] (१) तेन हि श्रलं विचारितन श्रनिर्यन्त्रणानियोगः खलु तपस्वि जन्नः । (२) श्राप्य धम्माचरणपर्युयुत्सुक अयं तन्नः गुणां पुनः तस्या अनुपवरप्रदाने संकल्यः । (३) अनुसृये गमिष्यामि तावत् । (४) किं निमित्तं । (५) इमां ग्रसंबद्मप्रलापिनीं प्रियम्वदां श्रार्यये गौतम्य गवा Digitized by Google