पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- शकुक्तला। प्रथमोऽङ्ग • (१) श्रञ्जस्स मङरालाबजणिदो विस्सम्भो में श्राएाबेदि । कदरो उणा रा एसिवंसो म्रलंकरीश्रदि श्रजेणा । कद्मो वा दसो विरऋपञ्जुस्सुत्रो क रीश्रदि । किप्तिमित्तं श्रजेणा सुमारेरणा या तबोवणागमहापरिस्समे उबणीदोति । १८ तं अणुसूत्रा मतेदि राजा ॥ [स्वमतं ] कथमिदानीं श्रात्मानं निवेदयामि कथम्वात्मन परिरुरं करोमि [विचित्य] भवत्वेवं तावत् [प्रकाशं] भवति वेदवि दस्मि राज्ञः पौरवस्य नगरधर्माधिकारे नियुक्तः पुण्याप्रमदर्शनप्रसङ्गेन धर्मारण्यमिदं श्रायातः अनुसूया ॥ (३) सएाछा धम्मश्रारिणी । [शकुन्तला शृङ्गारलञ्ज्ञां नाटयति] सख्यौ ॥ [उभयोराकारंत्रिदिवा ज्ञानासिकं] (४) हल्ला सउतले जा अञ्जतादो श्ध समिदिो भत्रे । (१) श्रार्यस्य मधुरल्लापजनिती विमम्भो मां श्राज्ञापयति । कतरः पुनः राजर्षिवंशोऽस्तक्रियल धार्थिशा। कतमो वाग्देशी विश्वपर्युल्सुकः क्रि यते। किं निमित्तं आर्येणा सुकुमारेण श्रात्मा त्योवमगमन्नपरिश्रमे उप नीत इति । (४) क्रुट्य मा उत्ताम्य यत्त्वया विसितं तत् श्रमुसूया मारू - यते । (३) सनाधः कर्मकारिणा । (४) सखि शकुक्तले यदि आर्यतात इह सन्निहितो भवेत् Digitized by७-10