पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला। प्रथमो ऽङ्क • प्रियम्वदा ॥ (१) सहि एा कचु श्रद्धे परिहासेणा भणामि सुदं मर ताद्कशास्त मुहादो तुरु कछाणसूचयं इदं शिमित्तं त्तिं । अनुसूया ॥ (२) ऋला पिश्रेम्वदे श्रदो जेव सउत्तला ससिणेछा मारुवीलदं सिञ्चदि शकुन्तला ॥ (३) दो मे बििणाश्रा भोदि ता किं एा सिचिस्से [शतिकल्लसमावर्जयति] राज्ञा ॥ अपि नाम कुलपतेरसवर्णक्षेत्रसंभवा किं भवेत् अथवा कृतं श्रसंशयं क्षत्त्रपरिग्ररुक्षमा यदार्यमस्यामभिलासि मे मन । सतां हि सन्देपदेषु वस्तुषु प्रमाणामन्तःकरणप्रवृत्तयः ॥ तथापि तत्वत नामुपालप्स्य शकुन्तला ॥ [ससंभ्रमं] (8) आम्मो णोमालित्रं उक्तित्र वश्रणं मे भमरो श्रकिल्लसदि । [इतिभ्रमरबाधांचूपयति] (१)सखि न खलु श्रहं परिहासेन भएामि श्रुतं मया तातकण्वस्य मुखात् तव कल्याणासूचकं इदं निमित्तमिति । (२) सखि प्रियम्वद श्रत व शकुन्तला सस्रक्षा माधवीलतां सिञ्चति । (३) यतो मे भगिनी भ वति ततः किं न सिविष्यामि । (४) श्रहो नवमालिकां उक्तिावा वदने मे भ्रमरोो ऽभिल्लसति । Dotect, Google