विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ०९६-१००

विकिस्रोतः तः
← अध्यायाः ९१-९५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः ९६-१००
वेदव्यासः
अध्यायाः १०१-१०५ →

3.96
वज्र उवाच ।।
कस्मिन्काले तु कर्तव्या प्रतिष्ठा भृगुनन्दन ।।
कस्मिन्कस्मिन्कृता काले तदा भवति कीदृशी ।। १ ।।
मार्कण्डेय उवाच ।।
शृणु कालं प्रवक्ष्यामि प्रतिष्ठाकरणे तव ।। '
यस्मिन्यस्मिन्कृता काले यथा भवति यादव ।। २ ।।
नित्यं सन्निहिता लोके वैष्णवे त युगे कृता ।।
धनधान्यवती स्फीता वरदा च तथा भवेत् ।। ३ ।।
दृष्टा भवति विख्याता त्रिदशेशगुरोर्युगे ।।
ऐन्द्रे तेजोवती स्फीता भूतनिग्रहकारिणी ।।४।।
तथाविधा तथाग्नेये भूतदाहमवाप्नुयात ।।
नित्याश्चर्ययुता त्वाष्ट्रे गम्या लोकैस्तथैव च ।। ५ ।।
आहिर्बुध्न्ये दृढा नित्यं लोकानुग्रहकारिणी ।।।
पित्र्ये विनाशमाप्नोति कर्तुश्च मरणावहा ।।६।।
वैश्वे लोकहिता कर्तुर्लोकगम्या कृता भवेत ।।
सौम्या सौम्ये तथा कान्ता वरदा च तथा भवेत् ।। ७ ।।
ऐन्द्राग्ने नाशमाप्नोति कर्तुः कृत्वा विनाशनम् ।।
अश्विनी श्रीमती भूत्वा शीघ्रं नाशमवाप्नुयात ।। ८ ।।
लोकाभिगम्या भाग्ये स्यात्कर्तुर्दोंषवती भवेत ।।
अशुभोऽपि युगे कार्या प्रतिष्ठा मनुजोत्तम ।। ९ ।।
यस्मिन्यस्मिन्युगे नाथो योयो देवः प्रकीर्तितः ।।
धनधान्यवती स्फीता कर्तुः श्रेयोवहा तथा ।। 3.96.१० ।।
संवत्सराख्ये कर्तव्या नित्यमाज्ञायुता भवेत ।।
परिपूर्वे तु भूतघ्नी लोकख्याता तथैव च।। १ १।।
इडापूर्वे तथा सौम्या वरदा लोकसुन्दरी ।।
अनुपूर्वे तु वरदा धनधान्यवती भवेत्। १२।।
तत्पूर्वे नाशमाप्नोति कर्तुर्नाशावहा भवेत्।।
तत्रापि शंभोर्मृत्योश्च यमस्य च हिता भवेत्।। १३।।
उत्तरे ह्ययने सौम्या धनवृद्धिकरी भवेत्।।
धनधान्ययुता स्फीता लोकानन्दकरी भवेत्।। १४।।
दक्षिणे त्वयने कर्तुः पापवृद्धिकरी भवेत् ।।
तत्रापि सुप्ते देवेशे सर्वानर्थविवर्द्धिनी ।। १५ ।।
शिशिरे लोककान्ता स्याद् दृढा च वसुधाधिप ।।
स्फीता वसन्ते सौम्या च वरदा च तथा भवेत् ।। १६ ।।
ग्रीष्मे तेजस्विनी कान्ता भूतनिग्रहकारिणी।।
प्रावृट्काले कृता नाशं कर्त्रा सह समाप्नुयात ।। १७।।
शरत्काले कृता नाशं शीघ्रमेव प्रपद्यते।।
हेमन्ते वरदा सौम्या धर्मवृद्धिकरी भवेत ।। ।। १८ ।।
माघे कर्तुर्विनाशाय फाल्गुने सुभगा भवेत ।।
लोकानन्दकरी चैत्रे वैशाखे धनसंयुता ।। १९ ।।
आज्ञायुता तथा ज्येष्ठे आषाढे कर्तृवृद्धिदा ।।
श्रावणे धनहीना स्यात्प्रोष्ठपादे विनश्यति ।। 3.96.२० ।।
आश्विने नाशमाप्नोति वह्निना कार्तिके तथा ।।
सौम्ये सौभाग्यमत्तुल्यं पौषे पुष्टिरनुत्तमा ।।२१ ।।
दोषावहाधिमासे स्यात्कर्त्तुरात्मन एव च ।।
कृप्णपक्षत्रिभागे तु प्रथमे स्याच्छुभावहा ।।२२।।
मध्या द्वितीये भवति तृतीये कर्तृनाशिनी।।
शुक्ले त्रिभागे प्रथमे देशनाशाय कीर्तिता ।।२३।।
द्वितीये मध्यफलदा तृतीये च शुभावहा ।।
धनधान्यवती स्फीता वरदा च तथा भवेत ।। २४ ।।
यस्य पक्षस्य वृद्धिः स्यात्तस्मिञ्छुभवहा भवेत् ।।
तेजस्विनी सूर्यदेवे चन्द्रे क्षमावहा भवेत् ।। २५ ।।
भौमेऽग्निना प्रदह्येत बुधेन धनदा भवेत् ।।
गुरुणा च दृढा नित्यं लोकानन्दकरी सिते ।। २६।।
आचन्द्रार्कस्थिरा सौरे प्रतिष्ठा समुदाहृता ।।
तेजस्विनी कृत्तिकासु भूतनिग्रहकारिणी।। ।।२७।।
किञ्चिद्भूता ततः काले पुनर्दह्यति वह्निना ।।
वह्नेः सूर्यस्य भौमस्य कुमारस्य च मानद।।२८।।
गङ्गायां च कृता तत्र न दह्यति च वह्निना ।।
प्राजापत्ये दृढा नित्यं लोकानुग्रहकारिणी ।। २९ ।।
सौम्ये तु वरदा प्रोक्ता मूषकैस्तु विनाश्यते ।।
आर्द्रायां कर्त्रृमरणं क्षिप्रमेव प्रयच्छति ।।3.96.३०।।
पुनर्वसौ विनाशश्च संस्कारं चाप्नुयात्पुनः ।।
पुष्टिं पुष्ये समाप्नोति धनेन यशसा तथा ।। ३१ ।।
सार्प्पे कर्तृविनाशः स्यान्नागानां च हिता भवेत ।।
पित्र्ये मरणदा कर्तुस्तथा नाशं च गच्छति ।। ३२।।
लोकगम्या भवेद्भाग्ये कर्तुर्नाशावहा तथा।।
तत्रापि कामदेवस्य कर्तुः सौख्यावहा भवेत् ।।३३।।
अर्यम्णे सदृढा स्फीता लोकानुग्रहकारिणी ।।
आज्ञायुता कृता हस्ते चिरान्नाशमवाप्नुयात ।। ३४ ।।
नित्याश्चर्ययुता लोके चित्रायां च हितप्रदा ।।
स्वातौ तु वरदा सौम्या लोकानुग्रहकारिणी ।। ३५ ।।
ऐन्द्राग्ने कर्तृनाशाय मैत्रे मैत्राभिवृद्धये।।
ज्येष्ठायां तेजसा युक्ता धनधान्यवती भवेत्।। ३६।।
तथाविधा तथा मूले किन्तु भूतसमाश्रया ।।
आप्ये क्लेशमवाप्नोति वैश्वदेवे सुखप्रदा ।। ३७ ।।
श्रवणे धनधान्याढ्या वासवे वसुसंयुता ।।
वारुणे शीघ्रनाशाय तथाजे मनुजोत्तम ।। ३८ ।।
आहिर्बुध्न्ये दृढा स्फीता कर्त्तुस्सौख्यप्रदा तथा ।।
धनधान्ययुता पौष्णे आश्विने रोगनाशिनी।।३९।।
याम्ये मरणदा कर्तुर्यमस्य तु हितप्रदा ।।
नक्षत्रे सव्यतीपाते तथैव च सवैधृते ।। 3.96.४० ।।
ज्ञेया मरणदा कर्तुरात्मनाशकरी तथा ।।
सार्के स्याच्छोकजननी ससौरे मृत्युदायिनी ।।४१।।
सभौमे वह्निभयदा सतमस्के स्थिरा न तु ।।
केतुना भूषिते ऋक्षे वह्निदाहमवाप्नुयात् ।। ४२ ।।
केतूदयं भवेद्येन तेन दुर्भिक्षमाप्नुयात् ।।
भौमोदयो भवेद्येन तेन दह्यति वह्निना ।। ४३ ।।
सौरोदयो भवेद्येन तेन कल्पं विनश्यति ।।
नक्षत्रे सपरीवेशे परचक्रभयं वदेत् ।। ४४ ।।
उल्काहते विनाशाय सभूकम्पे भयप्रदा ।।
उल्कापातो भवेद्यत्र तत्र व्याधिकरी भवेत् ।। ४५ ।।
त्रिविधोत्पातयुक्ते भे न शुभा तु प्रकीर्तिता ।।
दिव्ये कर्तृविनाशाय भौमे चात्मविनाशिनी ।। ४६ ।।
अन्तरिक्षे च विज्ञेया लोकनाशकरी तथा ।।
सवैधृतव्यतीपातमृक्षमेकं विवर्जयेत ।। ४७ ।।
शेषैर्दोषैस्तथा युक्तं यावदागमनाद्रवेः ।।
जन्मनक्षत्रविहिता कर्तुः श्रेयस्करी भवेत् ।। ४८ ।।
सम्पत्करी द्वितीये स्यात्तृतीयेऽरिभयप्रदा ।।
क्षेम्या चतुर्थे भवति पञ्चमे व्याधिवर्धिनी ।। ४९ ।।
कार्यवृद्धिकरी षष्ठे सप्तमे निधनप्रदा।।
अष्टमे वरदा सौम्या नवमे श्रीविवर्धिनी ।। 3.96.५० ।।
कर्मणां साधकी प्रोक्ता जन्मभाद्दशमे तु भे ।।
एकादशे भूतिकरी द्वादशेऽरिभयप्रदा ।। ५१ ।।
ज्ञेया त्रयोदशे क्षेम्या रोगदा तु चतुर्दशे ।।
वृद्धिदा पञ्चदशके षोडशे निधनप्रदा ।। ५२ ।।
सप्तदशे भूतिकरी श्रीदा चाष्टदशे भवेत् ।।
एकोनविंशतितमे कर्त्तुर्मरणदायिनी ।। ५३ ।।
ततो द्वितीये धनदा तृतीयेऽरिभयप्रदा ।।
चतुर्थे क्षेमजननी पञ्चमे रोगवर्धिनी ।। ५४ ।।
षष्ठे लक्ष्मीकरी ज्ञेया धनधान्यविवर्धिनी ।।
द्वितीये च चतुर्थे च पञ्चमे च तथाष्टमे ।। ५५ ।।
द्वादशे नवमे चन्द्रे कर्तुर्दोषकरी भवेत ।।
जन्मस्थश्च तृतीयश्च षष्ठश्चैकादशस्तथा ।। ५६ ।।
दशमः सप्तमश्चैव यदा विद्धो भवेद्ग्रहः ।।
पञ्चमैर्नवमैश्चैव द्वादशैश्च तथाष्टमैः ।। ५७ ।।
चतुर्थे वा द्वितीये वा क्रमात्पादफलो भवेत् ।।
विपर्ययेण वेधस्थो पापोऽपि शुभकृत्स्मृतः ।। ५८ ।।
चन्द्राद्द्वादशमः सूर्यो द्वितीये वा भयप्रदः ।।
द्वादशेऽथ द्वितीये च भौमे दाहमवाप्नुयात् ।। ५९ ।।
द्वादशे षड्द्वितीये वा सौरे मरणदा भवेत् ।।
पापमध्यगते चन्द्रे ध्रुवं मरणदा भवेत् ।। 3.96.६० ।।
एकस्मिंस्तु यदा केन्द्रे चन्द्रः सम्यग्व्यवस्थितः ।।
केन्द्रत्रयमथान्यं स्याद्युक्तं सूर्यारसूर्यजैः ।। ६१ ।।
तदा कर्त्तुर्विनाशाय प्रतिष्ठा स्यान्नराधिप ।।
चन्द्रे सार्के विनाशाय भौमे दाहमवाप्नुयात् ।। ६ २।।
ससौरे मृत्युदा ज्ञेया सराहौ निधनप्रदा ।।
नक्षत्रे सोपरागे तु कर्तुर्मरणदायिनी ।। ६३ ।।
परिवेष्टे तथा चन्द्रे मरणं तु प्रयच्छति ।।
सार्पान्त्यपादगे चन्द्रे तथा ज्येष्ठान्तपादगे ।। ६४ ।।
पौष्णान्तपादगे चैव कर्तुर्निधनकारिणी ।।
यस्मिन्नृक्षे यदेवोक्तं फलं भूपति सत्तम ।। ६५ ।।
तदेवेह फलं प्रोक्तं तन्मुहूर्तेऽपि यादव ।।
दिनमध्यगते सूर्ये मुहूर्तेऽभिजितेऽष्टमे ।। ६६ ।।
सर्वकामसमृद्धा स्यात्सर्वोपद्रववर्जिता ।।
गुरावस्तमयं प्राप्ते नीचस्थे कर्तृघातिनी ।। ६७ ।।
तस्माद्बलस्थे जीवे तु धनधान्यकरी भवेत ।।
ब्राह्मे राश्ये दृढा ज्ञेया प्राजापत्ये सुखावहा ।। ६८ ।।
स्वर्गलोकप्रदा स्वर्ग्ये चक्रे चक्रप्रवर्तिनी ।।
वानस्पत्ये तु वरदा ह्यान्ने चान्नविवर्धिनी ।। ६९ ।।
वासे भवति वस्त्राढ्या काले मृत्युप्रदायिनी ।।
आग्नेये दाहमाप्नोति क्लेदमब्दैवते तथा ।। 3.96.७० ।।
सौरे भवति सुस्फीता चान्द्रे च वरदा तथा ।।
नश्यते शम्भुदैवत्ये गोदेवे वृद्धिमाप्नुयात् ।। ७१ ।।
वैष्णवे पुष्टिदा प्रोक्ता तथा भवति पूजिता ।।
कामारे वृद्धिमाप्नोति पित्र्ये नाशं तथैव च ।। ७२ ।।
वारुणे रोगदा प्रोक्ता शुभा चानन्तदैवते ।।
चला पवनदैवत्ये याम्ये मृत्युप्रदा भवेत् ।। ७३ ।।
वाग्दैवते सदा कान्ता श्रीरोधे श्रीयुता भवेत् ।।
धनदे धनसंयुक्ता सुदृढा शैलदैवते ।।७४।।
पृथ्वी देवी दृढा सौम्या शुभा स्याद्वेददैवते ।।
पौरुषे तु तथा रौचे बहुधर्मविवर्धिनी।।७५।।
कर्तुः सुखावहा चैव तथा चाज्ञायुता भवेत्।।
दृढा धनयुता स्फीता तथा प्रतिपदि स्मृता।।७६।।
द्वितीयायां धनोपेता तृतीयायां वरप्रदा।।
चतुर्थ्यां नाशमाप्नोति यमस्य स्यात्सुखावहा।।७७।।
विनायकस्य देवस्य तथा तत्र हितप्रदा ।।
पञ्चम्यां श्रीयुता कान्ता वरदा च तथा भवेत् ।। ७८ ।।
षष्ठ्यां लक्ष्मीयुता नित्यं सप्तम्यां रोगनाशिनी ।।
अष्टम्यां धान्यबहुला नवम्यां तु विनश्यति ।। ७९ ।।
भद्रा काल्या कृता तत्र कर्तुर्भवति पुष्टिदा ।।
धर्मवृद्धिकरी ज्ञेया दशम्यां तु तथा कृता ।। 3.96.८० ।।
एकादश्यां तथा युक्ता द्वादश्यां सर्वकामदा ।।
त्रयोदश्यां तथा ज्ञेया चतुर्दश्यां विनश्यति ।। ८१ ।।
कृष्ण पक्षे पञ्चदश्यां कर्तुः क्षयकरी भवेत् ।।
पञ्चदश्यां तथा शुक्ले सर्वकामकरी भवेत् ।। ८२ ।।
ऊनरात्रे महाराज कर्तुर्मरणदा भवेत ।।
बृहत्स्पृशा च विज्ञेया तथा दोषवती नृप ।। ८३ ।।
दिव्यान्तरिक्षभौमेन चोत्पातेन तु या युता ।।
कर्तव्या विप्रयोगान्ता प्रतिष्ठा तु कृता भवेत् ।। ८४ ।।
तिथिहानौ क्षयं प्रोक्तं वृद्धौ वृद्धिः प्रकीर्तिता ।।
शकुनौ दोषजननी चतुष्पदि तथावहा ।। ८५ ।।
नागे भवति शून्या च किंस्तुघ्ने तु शुभप्रदा ।।
बवे दृढा तया ज्ञेया बालवे तु शुभप्रदा ।। ८६ ।।
कौलवे वरदा प्रोक्ता तैतले रोगनाशिनी ।।
गरादौ रोगजननी तथा वणिजि पुष्टिदा ।। ८७ ।।
विष्टौ मरणदा कर्तुरात्मदोषवती तथा ।।
जन्मराश्युदये केतुः क्षिप्रं नाशवती भवेत ।। ८८ ।।
द्वितीये धननाशाय तृतीये कर्तृवृद्धिदा ।।
चतुर्थे गृहनाशाय पञ्चमे व्याधिदा भवेत ।। ८९ ।।
षष्ठे शत्रुविनाशाय सप्तमे धननाशनी ।।
अष्टमे मृत्युदा ज्ञेया नवमे धर्मनाशनी ।। 3.96.९० ।।
दशमे कर्मणां वृद्ध्यै लाभे लाभकरी भवेत् ।।
द्वादशे तु व्ययाय स्यात्प्रतिष्ठा तु तथा कृता ।।९१।।
जन्मलग्रोदये श्रेष्ठा धनधान्यवती भवेत् ।।
जन्म राशिफलं सर्वं शेषस्थाने तु निर्दिशेत् ।। ९८५ ।।
मेषोदये कृता क्षिप्रं नाशमाप्नोति पार्थिव ।।
वृषोदये स्थिरा प्रोक्ता धनधान्यवती तथा ।। ९३ ।।
लोककान्ता च मिथुने बहुकल्याणकारिणी ।।
कुलीरे क्षिप्रनाशः स्यात्सिंहे वसुदृढा भवेत् ।। ९४ ।।
कन्यायां लोककान्ता स्यात्तुले भवति चास्थिरा ।।
वृश्चिके तु स्थिरा प्रोक्ता कल्याणाय धनुर्धरे ।। ९५।।
मकरे क्षिप्रनाशा स्यात्कुम्भलग्ने दृढा भवेत ।।
मीने पुण्यवहा कर्तुः कल्पाशून्या तथा भवेत् ।। ९६ ।।
उग्रा स्यात्सूर्यहोरायां सौम्या सोमस्य कीर्तिता ।।
पापग्रहस्य द्रेष्काणे कर्तुर्नाशाय कीर्तिता ।। ९७ ।।
सोमग्रहस्य सुशुभा कर्तुर्भवति वृद्धिदा ।।
फलं यदेव लग्नेषु नवांशेषु तदेव तु ।। ९८ ।।
द्वादशांशेषु विज्ञेयस्तदेव मनुजोत्तम ।।
कर्तुर्नाशाय विज्ञेया त्रिंशांशे भौमसौरयोः ।। ९९ ।।
सितजीवेन्दुपुत्राणां कर्तुः कल्याणदा भवेत ।।
शुभमंशं महाराज लग्ने पापफले शुभम् ।। 3.96.१०० ।।
लग्ने शुभतरे ज्ञेयः पापांशः पापदो नृणाम ।।
लग्नस्थे शङ्करा कर्तुः कृता भवति भास्करे ।। १०१ ।।
द्वितीयेऽर्थस्य हानिः स्यात्तृतीये धनसंयुता ।।
आयुःक्षयं चतुर्थस्थे पञ्चमे स्वत्वनाशनम् ।।१०२।।
षष्ठे शत्रुविघातं तु दारिद्र्यं सप्तमे भवेत् ।।
मरणं चाष्टमे भानौ नवमे धर्मपीडनम्।। ।।१०३।।
दशमे सुतवृद्धिश्च लाभे लाभयुता भवेत् ।।
द्वादशे व्ययसंयुक्ता निर्धना तु तथा भवेत्।।१ ०४।।
चन्द्रे लग्नगते ज्ञेया सुदृढा मनुजोत्तम ।।
धनान्विता द्वितीये तु तृतीये लाभसंयुता ।।१०५।।
चतुर्थे बान्धवहिता पञ्चमे सुतवृद्धिदा ।।
षष्ठे रिपुविनाशाय सप्तमे च धनावहा ।। १०६ ।।
अष्टमे मरणायोक्ता नवमे धर्मपीडनम् ।।
दशमे कर्मदा प्रोक्ता लाभे लाभप्रदा भवेत् ।। १०७ ।।
व्यये व्ययवती राजंस्तथा धनविवर्जिता ।।
अर्धबिम्बाधिके क्षीणे क्रमादथ निबोध मे ।। १०८ ।।
चन्द्रे लग्नगते ज्ञेया क्षिप्रनाशा महाभुज ।।
द्वितीये च दरिद्रा स्यात्तृतीये धनसंयुता ।। १०९ ।।
बह्वनर्था चतुर्थे स्यात्पुत्रनाशाय पञ्चमे ।।
षष्ठे रिपुविनाशाय भार्यानाशाय सप्तमे ।। 3.96.११० ।।
अष्टमे मरणायोक्ता नवमे धर्मघातिनी ।।
धनान्विता स्याद्दशमे लाभे लाभवती भवेत् ।। १११ ।।
व्यये व्ययवती नित्ये दरिद्रा च तथा भवेत् ।।
लग्ने मृत्युकरो भौमस्तथा दारिद्र्यदो धने ।। ११२ ।।
कीर्तिं त्रिभुवने शुभ्रां तृतीयस्थः करोत्यसौ ।।
चतुर्थे बन्धुनाशः स्यात्सुतनाशस्तथा सुते ।। ११३ ।।
अरिनाशस्तथा षष्ठे सप्तमेऽग्नौ विनश्यति ।।
अष्टमे कर्तृमरणं नवमे देशविच्युतिः ।। ११४ ।।
दशमे कर्मसिद्धिः स्याल्लाभे लाभवती भवेत् ।।
धनजायात्मजैर्नित्यं वियोगो व्ययगे भवेत् ।। ११५ ।।
बुधो लग्ने धनयुतो द्वितीये च तथा भवेत् ।।
तृतीये वरदा प्रोक्ता चतुर्थे धनसंयुता ।। ११६ ।।
कीर्तिश्च पञ्चमे ज्ञेया षष्ठे रिपुविनाशिनी ।।
सुखदा सप्तमे ज्ञेया हर्षदा च तथाष्टमे ।। ११७ ।।
सौख्यदा नवमे राजन्दशमे कर्मवृद्धिदा ।।
स्थिरा लाभगते ज्ञेया व्यये धनसमन्विता ।।११८।।
जीवे धनाढ्या लग्नस्थे द्वितीये च तथा भवेत् ।।
दृढास्पदा तृतीये स्याच्चतुर्थे धनसंयुता ।। ११९ ।।
पञ्चमे सुतदा प्रोक्ता षष्ठे शत्रुविनाशिनी ।।
सप्तमे राज्यदा कर्तुरष्टमे च समृद्धिदा ।। 3.96.१२० ।।
कीर्तिदा नवमे ज्ञेया दशमे च समृद्धिदा ।।
लाभस्थे लाभदा ज्ञेया व्यये लाभसमन्विता ।। १२१ ।।
लग्नस्थे निश्चला शुक्रे सर्वकामप्रदा भवेत् ।।
धनगे च धनं दद्यात्तृतीये भ्रातृवृद्धिदा ।। १२२ ।।
चतुर्थे सुभगा ज्ञेया पञ्चमे सुतवृद्धिदा ।।
षष्ठे पूज्या तथा लोके सप्तमे धनवृद्धिदा ।। १२३ ।।
अष्टमे सुखदा प्रोक्ता नवमे च सुखार्थदा ।।
दशमे लोककान्ता स्यादरिनाशस्तथायुगे ।। १२४ ।।
तथा व्ययस्थे विज्ञेया सव्यया सधना तया ।।
मृत्युदा लग्नगे सौरौ दरिद्रा स्याद्द्वितीयगे ।। १२५ ।।
तृतीये धनलाभाय चतुर्थे कर्तृमृत्युदा ।।
सुतगे सुतनाशः स्यादरिनाशस्तथारिगे ।। १२६ ।।
जायानाशस्तु जायास्थे मृत्युर्मृत्युगृहोपगे ।।
धर्मगे धर्महानिः स्यात्कर्मवृद्धिस्तु कर्मगे ।। १२७ ।।
महीलाभस्तु लाभस्थे व्ययगे च व्ययो भवेत् ।।
शून्यं विवर्जयेत्केन्द्रं शुभाकेन्द्रे नियोजयेत ।। १२८ ।।
एवं ज्ञात्वा शुभं कालं प्रयत्नेन तु दैववित् ।।
छायाम्बुभिः प्रयत्नेन गृह्णीयादवधानतः ।। १२९ ।।
शुभेऽह्नि पूर्वयन्त्रस्थं तत्कालं प्रतिमां स्वयम् ।।
समां तु पीठिकां गर्ते स्थपतिर्विनिवेशयेत् ।। 3.96.१३० ।।
तत्कालमेव कुर्वीत नाम चास्याः समाहितः ।।
स्वस्थां तां तु स्वनां नान्ते वैष्णवी प्रतिमा भवेत ।। १३१ ।।
केशवान्ताः स्त्रियः कार्या नाथान्तो ब्राह्मणो भवेत् ।।
ईश्वरान्ता हरस्योक्ता मिहिरान्ता रवेः स्मृता ।। १३२ ।।
अन्येषां देवनामान्ताः सुराणां प्रतिमाः स्मृताः ।।
सूक्ष्मा तु प्रतिमा कार्या द्वितीया चाधिवासने ।। १३३
चित्रकर्मकरा या च मृन्मयी या तथा भवेत् ।।
तस्याः पवित्रके कार्यं तथा चैवाधिवासनम् ।। १३४ ।।
संवत्सरं तु कर्तव्यं षण्मासानथ वा पुनः ।।
पक्षं द्वादशरात्रं वा सप्ताहं त्र्यहमेव वा ।। १३५ ।।
एकाहमेकरात्रं वा यथावदधिवासनम् ।।
विभवेनातिमहता गीतैर्नृत्यैः सुशोभनैः ।। १३६ ।।
नित्यमम्बुप्रदानैश्च वह्निपूजाभिरेव च ।।
निजपुण्याहघोषेण कर्तव्यमधिवासनम् ।। १३७ ।।
ततः प्रतिष्ठा कर्तव्या काले संवत्सरोचिते ।।
शुभे काले कृता सा तु परा वृद्धिकरी भवेत् ।। १३८ ।।
राज्ञां प्रजानां कर्तुश्च तथा कालविदो नृप ।।
ऋत्विजां च महाराज शुभकालकृता हिता ।। १३९ ।।
सुलक्षणा लक्षणसंयुता च देशे कृता शास्त्रविदा तु सम्यक् ।।
काले शुभे लोकसुखावहा स्यात्कर्तुः प्रशस्ता वरदानसौम्या ।। 3.96.१४० ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० सं० प्रतिष्ठाप्रतिमालक्षणकालनिर्देशो नाम षण्णवतितमोऽध्यायः ।। ९६ ।।
3.97
वज्र उवाच ।।
भगवन्केन विधिना प्रतिष्ठा कृता भवति ।।
मार्कण्डेय उवाच ।।
अथ सुरप्रतिष्ठापने षोडशर्त्विजो भवन्ति ।।
एतद्यथा दैववित्स्थपतिः कल्पकः वाचकः यजुर्वेदविदर्घबाहुः यजुर्वेदविद्देवहोता यजुर्वेदविद्देवद्रव्यरक्षिता ऋग्वेदविद्यजुर्वेदवित्सामवेदविदथर्ववेदविदिति चत्वारः कलशाधाराः चत्वारः सात्त्वताः तेषामेको मूर्तिधरः द्वितीयो देवकर्मवित् ।।
तृतीयो मन्त्ररक्षिता चतुर्थो द्रव्यरक्षितेति ।
तत्र कलशाधाराणां शक्त्या सहायाः कर्तव्याः ।
सर्व एव ऋत्विजोऽव्यंगा अकपिला अकेकरा अनधिकाङ्गाः स्वशास्त्रपरिनिष्ठिताः श्लक्ष्णाः अपौनर्भवाश्चेति ।।
ततः प्रशस्तेऽह्नि तैः सहायैः सुस्नातैः स्वनुलिप्ताङ्गैर्माल्यवद्भिर्हविष्याशिभिश्च अहतास्वरसंवीतैः पवित्रपाणिभिः सह दीक्षां यजमानो गृह्णीयात् ।।
तस्य स्नातस्याहतवसनसंवीतस्य गोमयेनोपलिप्ते देशे ब्राह्मणाः स्वस्तिवाचनपूर्वकवचनेन कल्पकः सितसूत्रेण सितवस्त्रेण सिद्धार्थकवचान् बद्ध्वा दक्षिणपाणौ प्रतिसरं कङ्कणं बध्नीयात् ।
ततः प्रभृति यावत्प्रतिष्ठाकालं प्रतिष्ठाकालादुपरि च सप्तरात्रं तावन्मांस मद्यक्षाराब्रह्मचर्यक्रोधेर्ष्यामानानार्यत्ववर्जनीयानि भवन्ति ।।
भवति चात्र ।।
दीक्षादिनात्प्रभृत्येवं प्रतिष्ठा सप्तमे दिने ।।
यावत्तावद्भवान्नित्यं यजमानः सुयन्त्रितः ।। १ ।।
ब्रह्मचारी हविष्याशी जितक्रोधो विमत्सरः ।।
अधःशायी च राजेन्द्र नित्यस्नायी तथैव च ।। २ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे प्रतिष्ठाकल्पे दीक्षाध्यायो नाम सप्तनवतितमो ऽध्यायः ।। ९७ ।।
3.98
मार्कण्डेय उवाच ।।
अथ प्रासादलक्षणम् ।।
पुरतो वा सुशुद्धे भूभागे स्थण्डिलत्रयं परिकल्पयेत् ।
यथावर्णोक्तमृदा ससिकतया ।
ततः स्थंडिलत्रयमपतितगोमयेनोपलेपयेत् ।
तत्र मध्येऽधिवासनस्थण्डिलम् ।
तद्दक्षिण इज्यास्थण्डिलम् ।
तदुदग्धोमस्थण्डिलम् ।
तत्राधिवासनास्थण्डिले चत्वारस्तोरणाः परिकल्प्यन्ते ।
सर्वे स्थण्डिला चतुरस्राश्चतुर्हस्तोच्छ्रयास्तोरणत्रिभागविस्तीर्णाः ।।
स्थण्डिलद्वय आर्द्राभिः पताकाभिः प्रतिसराभिश्च परिवारयेत् ।
वनप्रवेशोक्तेन विधिना प्रशस्तवृक्षाणामन्यतमस्य वृक्षस्य तोरणार्थकाष्ठान्यानीय स्थण्डिलेभ्य उपस्थापयेत् ।
न तोरणं काष्ठद्वयजं कुर्यात् ।
न कुब्जम् ।
तोरणाश्च सर्वे समप्रमाणाः ।
आदावेवाधिवासनस्थण्डिलस्य पश्चिमभागे प्राङ्मुखः कल्पकः स्वामी न स्यात्।
कल्पकाद्दक्षिणे भागे प्राङ्मुख एव सात्त्वतः स्यात्।
तस्यापि दक्षिणे भागे प्राङ्मुख एव ऋग्वेदविद्भवेत् ।।
कल्पकाद्वामभागे प्राङ्मुख एव यजमानः।
तस्य वामतः प्राङ्मुख एव अर्घबाहुः स्थण्डिलाश्रितो दक्षिणाभिमुखो यजुर्वेदवित् ।
स्थण्डिले पूर्वतः पश्चिमाभिमुखः सामवेदवित् ।
तस्य दक्षिणतो वंशवादकः ।
तस्यापि दक्षिणतो वाचकः ।
तस्योदग्गायनः।
पृष्ठे वादनकतन्तकाः ।
स्थण्डिला द्दक्षिणतः उत्तराभिमुखोथर्ववेदवित् ।
होमस्थण्डिले प्राङ्मुख अगारात्पश्चिमतो होता ।
चतुरस्रः ।
समन्ताद्धस्तमानश्चागारः समेखलः तस्योदङ्मन्त्ररक्षिता द्रव्यरक्षिता च । इज्यास्थण्डिले इज्याकृत्सात्त्वतः ।
तद्दक्षिणतः उत्तराभिमुखो मन्त्ररक्षिता द्रव्यरक्षिता च ।
संवत्सरो न्यत्रैकवित्तकालग्रहणावहितः स्यात् ।
स्थपतेरनियमः ।
ततः सौवर्णं राजतं ताम्रं मृन्मयमकालमूलं वा कलशं सुदृढं तीर्थोदकपूर्णं सर्वौषधिभिः सर्वगन्धैः सर्वबीजैः सर्वरत्नैर्हिरण्येन चन्दनेन फलैश्च संयुतं कृत्वा अनुलेपनार्घनिर्मितपवित्रमुखे सति सूत्रमाल्यग्रीवं कल्पकः पुरतः प्रतिष्ठापयेत् । कलशः पूर्वेण ।
स्थण्डिलमध्ये अष्टपत्रं कमलमालिखेत् ।।
ततः कर्म्मारम्भं कुर्यात् ।
प्रणवव्याहृतिपूर्विकां गायत्रीं सशिरस्कां जपेत् ।
ॐकारं नमस्कारं कर्म्मारम्भं पवित्रं चेति ।
ततस्तोत्रं कञ्चिद्वाचयेत ।
ततो रक्षोघ्नैर्म्मन्त्रैर्दिक्षु विदिक्षु च सिद्धार्थकान्न्यसेत् ।
ततो द्वादशाङ्गुले खाते वनस्पते वीड्वङ्ग इति प्राच्यादिक्रमेण तोरणन्यासं कुर्यात् ।।
तोरणाश्चत्वारो युगा भवन्ति ।
पूर्वतः कृतयुगः, दक्षिणतस्त्रेता, पश्चिमे द्वापरः, उत्तरे कलिरिति ।
एवं तोरणन्यासं कृत्वा युवा सुवास इति दर्भैरशुष्कपत्रैः स्रग्दामभिश्च तोरणचतुष्कं चापि वेष्टयेत् ।
ततस्तोरणानामुपरि ध्वजाः कर्तव्याः ।
पूर्वेण पीतपताको गरुडः, दक्षिणेन नीलपताकस्तालः, पश्चिमेन श्वेतपताको मकरः, उदग्रक्तपताकः ऋष्यः ।
गरुडस्य पार्श्वयोर्गदाचक्रे, तालस्य हलमुसलौ मकरस्य धनुर्बाणौ, ऋष्यस्य खड्गचर्म ।
तोरणान्तराले आग्नेये दिग्भागे च्छत्रम् ।
नैर्ऋत्यां वैजयन्तीं पताकाम् ।
वायव्यां ध्वजम् ।
ऐशान्यां दण्डम् ।
स्थण्डिलोपरि वितानकम् ।
तोरणं प्रतिघण्टामादर्शं च ।
इज्यास्थण्डिले वितानकम् ।
तत्र च घटिलिखिताः प्रतीहाराः सुभद्रभद्रौ पूर्वेण ।
आषाढयज्ञतांतौ दक्षिणेन
जयविजयौ पश्चिमेन ।
मोदप्रमोदौ उत्तरेण ।
एतत्कृत्वा ध्रुवाद्यावित्युदाहरेत् ।
माथुरं च मन्त्रं व्याचक्षेति ।
ततः कलशोदकेन पवित्रमन्त्रेण यजमानऋत्विजां भोगांश्चाभ्युक्ष्य गायत्री जपेत ।
या औषधयश्चेति तत्रैशानीदिक् प्रभृतिषु सपुंखान्सफलान्दृंढाञ्छरांश्चत्वारो निखनेत्। तेषां नामानि ।
कन्दर्पः, सोमनः, दुर्धरः, शिखरः ।।
तेषां चत्वारो लोकपालाः इन्द्रयम वरुणधनदाः ।
तेषां च निवेशने काण्डात्काण्डादित्युदीरयेत् ।।
ततः पञ्चरङ्गं सूत्रं काण्डात्काण्डेति बध्नीयात ।
तेनैव दिशः परिवारयेत् ।
पञ्च रङ्गत्वात्पञ्चसूत्रं पञ्चमहाभूतमयं संसारसूत्रम् ।
नीलं पृथ्वी, श्वेतमापः रक्तमग्निः पीतं वायुः, कृष्णमन्तरिक्षम् ।
तद्बन्धेन दूष्यादूष्येति मन्त्रो भवति ।
इन्द्राण्या कीर्तितं सूत्रमिति च ततः कण्डे मूलेषु स्थडिलाभ्यन्तरेण चतुर्षु दिक्षु चत्वारः पूर्णकुम्भान् प्रतिष्ठापयेत् ।
ते चत्वारः सामरा ज्ञेयाः तत्राप्यैशान्यां दिशि प्रथमं कुम्भं प्रतिष्ठापयेत् ।
ततः क्रमेणान्यान ।।
तेषां नामानि सहस्रवीर्यः, विमलः, शतधारः, प्रमन्दनः ।।
तांश्च सहिरण्यान्सचन्दनान्सकुसुमान्सवनस्पतिकलापान्कुर्यात ।
तत्र शन्न आप इति प्रथममभिमन्त्रयेत् ।
शन्नो देवीरिति द्वितीयम् ।।
आपोहिष्ठेति तृतीयम ।
इदमापः प्रवहत इति चतुर्थम् ।।
ततः पूर्वेण लाजापूर्णं पात्रं स्थापयेत ।
दक्षिणेन तिलपात्रम् ।
पश्चिमेन सिद्धार्थपात्रम ।
उदगक्षतपात्रम ।
पात्रविशेषेण आव्रन्ब्राह्मण इत्युदीरयेत ।
ततश्चतसृषु विदिक्षु कुम्भानामभ्यन्तरे चत्वारो दीपा देया ।
ते च वेदा ऐशानीप्रभृति ऋग्यजुस्सामाथर्वाणः।
तेषां च निवेशने तेजोसि शुक्रमित्युदीरयेत्।
ततः पुनरपि रक्षोघ्नर्मन्त्रैः सिद्धार्थविकिरणं कुर्यात ।
ये देवाः पुरः सदोमिति जपेत्।।
वाराहं प्रादुर्भावं च वाचयेत।
श्रीसूक्तमुदीरयेत्।
ततस्तेन पञ्चगव्येन भुवनमभ्युक्षयेत्।
तोरणानि च( अर्चां शौचार्थं च स्थापयेत्। बृहत्स्नपने तदेवं स्यादन्यं नावकल्पयेत्।)
अथार्घ्यः।
एवं तोरणविन्यासे कृते भूपतिसत्तम।।
सर्वे विघ्नाः क्षयं यान्ति परा वृद्धिश्च जायते।।१।।
इति श्रीविष्णु० ध० तृ० ख० मा० सं० प्रतिष्ठाकल्पे तोरणवर्णनो नामाष्टनवतितमोऽध्यायः ।।९८।।
3.99
मार्कण्डेय उवाच।।
अथ पञ्चगव्यानि।
तत्र कपिलाया गोक्षीरम्।
कृष्णायाश्च दधि ।
नीलायाश्च घृतम् ।
श्वेताया गोमयम् ।
ताम्रवर्णाया गोमूत्रम्।
गायत्र्या गोमूत्रं गृह्णीयात।
गन्धद्वारेति गोमयम्।
आप्यायस्वेति क्षीरम् ।
दधिक्राव्णेति दधि।
घृतवती भुवनानामिति घृतम्।
देवस्य त्वेति कुशोदकम्।
अघमर्षणेन संयोज्य गायत्रीमुदीरयेत् ।
ततस्तेन पञ्चगव्येन भवनमभ्युक्षयेत्।।
तोरणानि च अर्चाशौचार्थमवस्थापयेत् ।।
बृहत्स्नपने तदेव स्यादन्यं वा कल्पयेत् ।।
अथार्घ्यकल्पना ।
भवति तत्र राजते पात्रे शङ्खबिल्वपद्मोशीर दर्भमूल दूर्वाक्षीराक्षतसिद्धार्थकतण्डुलानुपकल्पयेत् ।
तीर्थोदकेन प्लावयेत ।
रथ अक्षेति मंत्रमुदीरयेत ।
द्रविणं पापमन्यः द्रुपदं पवित्रं शङ्खमणिं श्रीसूक्तं काण्डात्काण्डेति पवित्रं च ततः शुभे दृढे स्वर्चिते भाण्डे पाद्यं कुर्यात् ।।
हिरण्यवर्णेत्यारभ्य ऋक्त्रयेण च पार्थिव ।।
आपोहिष्ठेति तिसृभिः शन्नोदेवीति चाप्यथ ।। १ ।।
ब्रह्मशुक्रेन सूत्रेण पवित्रेण तथैव च ।।
वाचको वाचयेत्तत्र तीर्थमाहात्म्यमुत्तमम् ।। २ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मा० व० सं० प्रतिष्ठाकल्पे पञ्चगव्यवणर्नोनामा नवनवतितमोऽध्यायः ।। ९९।।
3.100
मार्कण्डेय उवाच ।।
अथार्चाशौचं भवति।
तत्र मृन्मयाञ्चित्रकर्मकृतां च शौचयेत् ।
उभयोर्दर्भपवित्रके शौचं कुर्यादधिवासनं च यद्द्रव्यं तद्द्रव्योक्तशौचं चादावेव कुर्यात् ।
ततोम्बुना गायत्र्या कुर्यात ।
आक्राम्येति द्वितीया मृदा अयं चात्रापरो मंत्रो भवति ।
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ।।
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ।। १ ।।
उद्धृतासि वराहेण कृष्णेन शतबाहुना ।।
मृत्तिके त्वं प्रयच्छेष्टं सर्वकामप्रदा भव ।।
तृतीयं भूतिस्त्वमिति भस्मना ।
इह गाव इति चतुर्थं गोमयेन ।
विष्णोः पृष्ठमसीति पञ्चमं गौरसर्षपैः ।।
बृहत्साम्ना षष्ठं त्रेताग्निभस्मना ।।
शाक्वरेणेति सप्तमं पञ्चगव्येन ।।
मनसः काममाकूतिरित्यष्टमं कुष्ठेन ।
हिरण्यवर्णेति नवमं सुवर्णोदकेन ।।
तरत्समंदीति दर्भपिञ्जूलैर्दशमम् ।।
पावमानीभिस्तीर्थमृत्तिकाभिरेकादशम् ।
नदीमृदा द्वादशम् ।।
गिरयस्ते पर्वताग्रमृदा त्रयोदशम् ।
ऋषभेण जातशृङ्गेणोद्धृतमृदा चतुर्दशम् ।।
अश्वक्रान्तेति लाङ्गलोद्धृतमृदा पञ्चदशम् ।।
कूष्माण्डीति वल्मीकाग्रमृदा षोडशम् ।।
पृथ्वीदेवीति मन्त्रेण तीर्थमृदा सप्तदशम्। ।।
सरोमृदा ब्रह्मजज्ञानेत्यष्टादशम् ।।
दधिक्राव्णेति दध्ना एकोनविंशम् ।
घृतवती घृतेन विंशतितमम् ।।
अघमर्षणेन रत्नैरेकविंशम् ।।
एवमेकविंशत्यात्मकेन सोमेन तां शोचयित्वा परमपावना मन्त्रा जप्तव्याः ।।
अघमर्षणं दैवकृतं शुद्धवत्यस्तरत्समाः ।।
कूष्माण्डाः पावमान्यश्च दुर्गा देवी सरस्वती ।। १ ।।
चान्द्रायणं च ऋषभं वामदेवं रथन्तरम् ।।
पौरुषं च तथा सूक्तं श्रीसूक्तमथवाप्सरम्।। २ ।।
अभिज्ञां च पवित्रं च चरितं वैष्णवं तथा ।।
वादित्रशब्दैर्जयशब्दमिश्रैर्वृतैस्तथा भूपवराङ्गनानाम् ।
शौचे निवृत्ते त्वधिवासनं वै कार्यं सुरार्चासु यथाभिधास्ये ।। ३ ।।
इति श्रीविष्णु० ध० तृ० ख० मा० व० स० अर्चाशौचकथनं नाम शततमोऽध्यायः ।। १०० ।।