रामायणम्/अयोध्याकाण्डम्/सर्गः ५८

विकिस्रोतः तः
← सर्गः ५७ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ५९ →
अष्टपञ्चाशः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टपञ्चाशः सर्गः ॥२-५८॥

प्रत्याश्वस्तः यदा राजा मोहात् प्रत्यागतः पुनः ।
थाजुहाव तम् सूतम् राम वृत्त अन्त कारणात् ॥२-५८-१॥

तदा सूतो महाराज कृताञ्जलिरुपस्थितः।
राममेव अनुशोचन्तं दुःखशोकसमन्वितम् ॥२-५८-२॥
वृद्धम् परम सम्तप्तम् नव ग्रहम् इव द्विपम् ।
विनिःश्वसन्तम् ध्यायन्तम् अस्वस्थम् इव कुन्जरम् ॥२-५८-३॥

राजा तु रजसा सूतम् ध्वस्त अङ्गम् समुपस्थितम् ।
अश्रु पूर्ण मुखम् दीनम् उवाच परम आर्तवत् ॥२-५८-४॥

क्व नु वत्स्यति धर्म आत्मा वृक्ष मूलम् उपाश्रितः ।
सो अत्यन्त सुखितः सूत किम् अशिष्यति राघवः ॥२-५८-५॥

दुःखस्यानुचितो दुःखम् सुमन्त्र शयनोचितः ।
भूमि पाल आत्मजो भूमौ शेते कथम् अनाथवत् ॥२-५८-६॥

यम् यान्तम् अनुयान्ति स्म पदाति रथ कुण्Jजराः ।
स वत्स्यति कथम् रामः विजनम् वनम् आश्रितः ॥२-५८-७॥

व्याLऐः मृगैः आचरितम् कृष्ण सर्प निषेवितम् ।
कथम् कुमारौ वैदेह्या सार्धम् वनम् उपस्थितौ ॥२-५८-८॥

सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया ।
राज पुत्रौ कथम् पादैः अवरुह्य रथात् गतौ ॥२-५८-९॥

सिद्ध अर्थः खलु सूत त्वम् येन दृष्टौ मम आत्मजौ ।
वन अन्तम् प्रविशन्तौ ताव् अश्विनाव् इव मन्दरम् ॥२-५८-१०॥

किम् उवाच वचो रामः किम् उवाच च लक्ष्मणः ।
सुमन्त्र वनम् आसाद्य किम् उवाच च मैथिली ॥२-५८-११॥

आसितम् शयितम् भुक्तम् सूत रामस्य कीर्तय ।
जीविष्याम्यहमेतेन ययातिरिव साधुषु ॥२-५८-१२॥

इति सूतः नर इन्द्रेण चोदितः सज्जमानया ।
उवाच वाचा राजानम् स बाष्प परिर्बद्धया ॥२-५८-१३॥

अब्रवीन् माम् महा राज धर्मम् एव अनुपालयन् ।
अन्जलिम् राघवः कृत्वा शिरसा अभिप्रणम्य च ॥२-५८-१४॥

सूत मद्वचनात् तस्य तातस्य विदित आत्मनः ।
शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः ॥२-५८-१५॥

सर्वम् अन्तः पुरम् वाच्यम् सूत मद्वचनात्त्वया ।
आरोग्यम् अविशेषेण यथा अर्हम् च अभिवादनम् ॥२-५८-१६॥

माता च मम कौसल्या कुशलम् च अभिवादनम् ।
अप्रमादम् च वक्तव्या ब्रूयाश्चैमिदम् वचः ॥२-५८-१७॥

धर्मनित्या यथाकालमग्न्यगारपरा भव ।
देवि देवस्य पादौ च देववत् परिपालय ॥२-५८-१८॥

अभिमानम् च मानम् च त्यक्त्वा वर्तस्व मातृषु ।
अनु राजान मार्याम् च कैकेयीमम्ब कारय ॥२-५८-१९॥

कुमारे भरते वृत्तिर्वर्तितव्याच राजवत् ।
अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर ॥२-५८-२०॥

भरतः कुशलम् वाच्यो वाच्यो मद् वचनेन च ।
सर्वास्व एव यथा न्यायम् वृत्तिम् वर्तस्व मातृषु ॥२-५८-२१॥

वक्तव्यः च महा बाहुर् इक्ष्वाकु कुल नन्दनः ।
पितरम् यौवराज्यस्थो राज्यस्थम् अनुपालय ॥२-५८-२२॥

अतिक्रान्तवया राजा मास्मैनम् व्यवरोरुधः ।
कुमारराज्ये जीव त्वम् तस्यैवाज्ञ्प्रवर्तनाम् ॥२-५८-२३॥

अब्रवीच्चापि माम् भूयो भृशमश्रूणि वर्तयन् ।
मातेव मम माता ते द्रष्टव्या पुत्रगर्धिनी ॥२-५८-२४॥

इति एवम् माम् महाराज बृवन्न् एव महा यशाः ।
रामः राजीव ताम्र अक्षो भृशम् अश्रूणि अवर्तयत् ॥२-५८-२५॥

लक्ष्मणः तु सुसम्क्रुद्धो निह्श्वसन् वाक्यम् अब्रवीत् ।
केन अयम् अपराधेन राज पुत्रः विवासितः ॥२-५८-२६॥

राज्ञा तु खलु कैकेय्या लघु त्वाश्रित्य शासनम् ।
कृतम् कार्यमकार्यम् वा वयम् येनाभिपीडिताः ॥२-५८-२७॥

यदि प्रव्राजितः रामः लोभ कारण कारितम् ।
वर दान निमित्तम् वा सर्वथा दुष्कृतम् कृतम् ॥२-५८-२८॥

इदम् तावद्यथाकाममीश्वरस्य कृते कृतम् ।
रामस्य तु परित्यागे न हेतुम् उपलक्षये ॥२-५८-२९॥

असमीक्ष्य समारब्धम् विरुद्धम् बुद्धि लाघवात् ।
जनयिष्यति सम्क्रोशम् राघवस्य विवासनम् ॥२-५८-३०॥

अहम् तावन् महा राजे पितृत्वम् न उपलक्षये ।
भ्राता भर्ता च बन्धुः च पिता च मम राघवः ॥२-५८-३१॥

सर्व लोक प्रियम् त्यक्त्वा सर्व लोक हिते रतम् ।
सर्व लोको अनुरज्येत कथम् त्वा अनेन कर्मणा ॥२-५८-३२॥

सर्वप्रजाभिरामम् हि रामम् प्रव्राज्य धार्मिकम् ।
सर्वलोकम् विरुध्येमम् कथम् राजा भविष्यसि ॥२-५८-३३॥

जानकी तु महा राज निःश्वसन्ती तपस्विनी ।
भूत उपहत चित्ता इव विष्ठिता वृष्मृता स्थिता ॥२-५८-३४॥

अदृष्ट पूर्व व्यसना राज पुत्री यशस्विनी ।
तेन दुह्खेन रुदती न एव माम् किम्चित् अब्रवीत् ॥२-५८-३५॥

उद्वीक्षमाणा भर्तारम् मुखेन परिशुष्यता ।
मुमोच सहसा बाष्पम् माम् प्रयान्तम् उदीक्ष्य सा ॥२-५८-३६॥

तथैव रामः अश्रु मुखः कृत अन्जलिः ।
स्थितः अभवल् लक्ष्मण बाहु पालितः स्थितः ।
तथैव सीता रुदती तपस्विनी ।
निरीक्षते राज रथम् तथैव माम् ॥२-५८-३७॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टपञ्चाशः सर्गः ॥२-५८॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।