पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(भरतवाक्यम् ) आशास्मभ्यधिगमात्प्रभृति प्रजानां संपद्यते न खलु गोप्तरेि नाशिमित्रे ॥ २० ॥ (इति निष्क्रान्ताः सर्वे ।) इति श्रीकालेिट्टासस्यकृतौ मालविकाििमेत्रे पञ्चमोऽङ्कः । क्यम् । अाशास्यमित्यादि । प्रजानां जनानामभ्यधिगमात्संप्रापेः । परिहा दित्यर्थः । तस्मात्प्रभृत्यारभ्यानिमेित्रेऽस्मिन्नाय्यके गोप्तरिरक्षके सति तासैप्रजाना. माशास्यभपेक्ष्यवस्तु न संपद्यत इति न न संभवतीति न। संभवत्येवेत्यर्थः अनेन आशास्यसिद्धिकश्चनरूपेण शुभशंसनात्प्रशस्तिनौम संध्यङ्गमुत्तं भवति । यदुक्तं प्रशस्तिः शुभशंसनम्' इति । सर्वनाटकप्रयोगान्ते भरतेन सर्वकालसाधारणे आ शी चले कर्तव्ये सति अञ् प्रजानामाशास्यसिद्धिं प्रति गोसुनिमित्रस्य कथनं तत्का लराजोपलक्षणमेिति मन्तव्यम् । इति श्रीकाट्यवेमभूपबेिरचिते कुमा रगिरिराजीये मालविकाग्निमित्रव्याख्याने पञ्चमोऽङ्कः । श्रीमत्काटयचेमस्य कृतेिर्विज्ञानशालिनः । कुमारगिरिराजीया जीथादाचन्द्रतारकम् । -