पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ मालविकामिमित्रे प्रतीहारी-जं देवी आणवेदि।(इति िनष्क्रान्ता पत्रोर्ण गृहीत्वा पुनः प्रविश्य ) देवि, एदम् । देवी-(मालविकाभवगुण्ठनवतीं कृत्वा ) अज्जउत्तो दाणिं इमं प राजा--त्वच्छासनात्प्रवृत्ता एव वयम् । (अपवार्य ) हन्त, प्र तिगृहीता । विदूषकः---अहो देवीए अणुऊलदा । (देवी धरिजनमबलेोकयति ) परिजनः--(मालविकामुपेत्य ) जे भट्टिणी । (देवी परिव्राजिकां निरीक्षते ।) परिश्वाजिका-नैतचित्रं त्वयि । प्रतिपक्षेणापि पतिं सेवन्ते भर्तृवत्सलः साध्व्थः । । अन्थसरिंतामपि जलं समुद्गः प्रापयन्त्युदधिम् ॥ १९ ॥ (प्रविश्य ) निपुणिका-जेदु भट्टा । इरावदी विण्णावेदि । जं उवृझा १. यद्देव्याज्ञापयतेि । देवेि, एतत् । २. आर्यपुत्र इदानीमिमां प्रतीच्छतु । ३. अहो देव्या अनुकूलता । ४. जयतु भट्टिनी । ९. जयतु भत । इरावती विज्ञापयति ! यदुपचारातेिकमेण तदा भ अपराद्धा, तत्खयमेव भर्तुरनुकूलं नाम मयाचरितम् । सांप्रतं पूर्णमनोरथेन भत्र प्रसाद्मात्रेण संभावयितव्येतेि । व्याज्ञापयति । देवेि, एततू ॥ आर्यपुत्र इदानीमिमां प्रतीच्छतु॥हृन्त हर्षे । प्रतिष्ट हीता वशीकृता । अत्र चाञ्छिताचारानन्दो नाम संध्यङ्गमुक्तं भवति । अहो देव्षः अनुकूलता ॥ जयतु भनिी । अत्र बहुमानप्राभिषेति संध्ङ्गमुक्तं भवति । प्रः