पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०३ कक्षुकी-देव, अयै कुमारः नैतावता वीरविजूम्भितेन चित्तस्य नो विस्मयमादधाति । यस्पृधृष्यः मेरपां दुग्धुरिोरुजम्मा ॥ १७ ॥ राजा-मौदूल्य, यज्ञसेनश्यालमूरीकृत्य मोच्यन्तां सर्वे बन्ध - जनस्थाः । कञ्चुकी-यदाज्ञापयति देवः । (इति निष्क्रान्तः ) देवी-जयसेणे, गच्छ ? इरावदिप्पमुहाणं अन्तेपुराणं पुत्स् वुत्तन्तै णिवेदेहि । (प्रतीहारी प्रस्थिता ) देवी- --ऐहेि दाव । अतीहारी-(परिवृत्य ) ईंअ हि । देवी-(जनान्तिकम् ) 'जै मए असोअदोहएणिओए मालवि आए पइण्णादं, तै से अद्विजण च णिवेदुिआ मह च अणेण इरा वद् िअणुणेहि ! तुए अह सचादो णविब्ादिति । १. जयसेने, गच्छ । इरावतीप्रमुखेभ्योऽन्तःपुरेभ्यः पुत्रस्य वृत्तान्तं निवेद्य । २. एहि तावत् । ३. इयमस्मि । ४. यून्मयाशोकदोहदनियोगे मालविकायै प्रतिज्ञातम्, तदस्या अभिः - जने च निवेद्य मम वचजेनेरावतीमनुनय । त्वयाहं सत्यान्न वेिअंशयितळेयेति ! ';

थत्पितरननुजातो मे वत्सक• ॥ नैतावतेतेि । स्पष्टोऽर्थः ॥ जयसेने ग-छ।इराव वीश्रमुखेभ्योऽन्त पुरेभ्-व पुत्रस्य वृत्तान्त निचेदय एि