पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०१ (प्रविश्य ) कञ्चुकी-विजयतां देवः । देव, अमात्यो विज्ञापयतेि । क ल्याणी देवस्य बुद्धिः मन्त्रिपरिषदोऽप्येतदेव दर्शनम् । कुतः । द्विधा विभक्तां श्रियमुद्वहन्तौ। धुरं रथाश्वाविव संग्रहीतुः । तैौ स्थास्यतस्ते नृपतेर्निदेशे परस्परोपग्रहनिर्विकारौ ॥ १४ ॥ राजा-तेन हि मत्रिपरिषदं ब्रूहि । सेनान्ये वीरसेनाय लेख्थ तामेवं क्रियतामिति । कुञ्की ---यदाज्ञापयति देवः । (इति निष्क्रम्य सप्रभृतर्क लेख गृ हीत्वा पुनः प्रविष्टः ) अनुष्ठिता प्रभोराज्ञा । अयै देवस्य सेनापतेः पुष्पमित्रस्य सकाशात्सोत्तरीयप्राभृतको लेखः प्राप्तः । प्रत्यक्षीक (राजेोत्थाय सप्राभृतकै लेख सोपचारं गृहीत्वा परिजनायार्पयतेि ।) (परिजनो लेखें नाट्येनोद्धाटयति ) देवी-(आत्मगतम् ) अँह्महे, तदोमुहं एव णो हिअअं । सु णिस्सं दाव शुरुआणस्स कुसलाणन्तरं बसुमित्तस्स वुत्तन्तै। अधिोरे खु पुतओो सेनावदिण्णा णिउत्ती । १. एतत्तावट्टहु मन्तव्यम्, यूजीवितसंशयान्मुक्तः । ३. अहो, तोमुखमेव नो हृद्धम् । ओष्यामि तावदुरुजनस्य कुश लान्तरै वसुमित्रस्य वृत्तान्तम् । अतिघोरे खलु पुत्रकः सेनापतिना नियुक्तः । भर्तृदारकोऽर्धराज्ये प्रतिष्ठां गमयिष्धते । एतत्तावद्वहु मन्तव्यम्, यज्जीवितसंशया न्मुक्तः । द्विधा विभक्तामेिलयादि । स्पष्टोऽर्थः । अह्महे इति हर्षोतोमुख मेव नो हृदयम्श्रोष्यामि तावदुरुजनस्य कुशलानन्तरं वसुमित्रस्य वृत्तान्तम् । अ तिघोरे खलु पुत्रकः सेनापतिना नियुक्तः ॥ यज्ञशरणादित्यादि । अत्र राज