पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽङ्कः । द्वितीया-अहो खु भट्टिदारिआए इअं सम्वत्था संबुता । (परिव्राजेिका बाध्य विस्मृजति ) राजा-भगवति, तनुत्यजामीदृशी लोकयात्रा ! न शोच्यं तत्र भवान्सफलीकृतभर्तृपिण्डः । ततस्ततः । परिव्राजिका-ततोऽहं मोहमुपगत यावत्संज्ञां लभे, ताव.. दियं दुर्लभदर्शना संप्रवृत्ता । राजा-महत्खलु कृच्छूमनुभूतं भगवत्या । परित्राजिका-ततो भ्रातृशरीरमसिात्कृत्वा पुनर्नवीभूतवैध व्यदुःखया भया त्वदीयदेशमवतीर्य इमे काषाये गृहीते । राजा-युक्तः सज्जनयैव पन्थाः । ततस्तत परिव्राजिका-सेयमाटविकेभ्यो वीरसेनं वीरसेनाञ्च देवीं गृता देवीगृहें लब्धप्रवेशया दृष्टत्येतदवसानं कथायाः । मालविका-किं पुणु खु संपदै भट्टा भणादि । राजा-अहो परिभवोपहारिणो विनिपाताः । कुतः । प्रेष्यभावेन नामेयं देवीशंब्दक्षमा सति । स्रानीयवस्रक्रिया पत्रोणै वोपयुज्यते ॥ १२ ॥ देवी-अवदि, तुए अभिजणवर्देि मालवेिॐ अणाचक्खन्तिए असंपदं केिदम् । यरित्राजिका-शान्तं पापम् । केन च कारणेन मया नैर्घ शष्यमवलम्बितम् । । १. अतः खलु भर्तृदारिकाया इयं समवस्था संवृत्ता । २. किं नु खलु सांप्रतं भतो भणति । ३. भगवति, त्यथाभिजनवतीं मालविकामनाचक्षाणयासांप्रतं कृतम् । कायाइयं समवस्था संवृत्तः ॥ िकं नु खलु सांप्रतं भर्ता भणति । प्रेष्यभावेने त्यादि । देवीशब्दक्षमा देवीशब्दयोग्था सतीयं मालविका प्रेष्यभावेन परिचारक त्वेन उपयुज्यते किलापत्रोर्ण बा धौतकौशेयमिव। वेत्युपमायाम् ।'उपमायां विकल्पे