पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मालविकामिमित्रे अग्रे विकीर्णकुरबकफलजालकभिद्यमानसहकारम् । परिणामाभिमुखमृतोरुत्सुकयति यौवनं वेतः ॥ ४ ॥ विदूषकः-(परिक्रम्य ) अहो, अअं सो दिण्णणेवच्छो वेि कुसुमत्थवएहेिं तबणी आसीओ । ओलोअदु भवं । राजा---स्थाने खलु प्रसवमन्थरोऽयमभूत् । यदिदानीमनन्यसा धारणीं शोभामुद्वहतेि । पश्य । सर्वाशोकतरूणां प्रथमं सूचितवसन्तविभवानाम् । निर्तृत्तदोहदेऽस्मिन्संक्रान्तानीव कुसुमानि ॥ ५ ॥ विदूषकः-तैह । भो, वीसद्धो होहि । अखेसु संणिहिदेसु वि धारिणी पासपरिवट्टि िमालबेिझै अणुमण्णेदि । राजा---(सहर्षम् ) सखे, पश्य । मामियमभ्युत्तिष्ठति देवी विनयादनुत्थिता प्रिया । विस्तृतहस्तकमलया नरेन्द्रलक्ष्म्या वसुमतीव ॥ ६ ॥ (ततः प्रविशति धारिणी मालविका परित्राजिका विभक्तश्च परिवारः ) भालविका-(आत्मगतम् ) जैाणामि णिमित्तं कोदुआलंकारस्स १. अहो, अयं स द्त्तनेपथ्य इव कुसुमस्तबकैस्तपनीयाशोकः । अव लोकयतु भवान् । २. तथा । भोः, विस्रब्धो भव । अस्मासु संनिहितेष्वपि धारिणी पार्श्व परिवर्तिनीं मालविकामनुमन्यते । ३. जानामि निमित्तं कौतुकालंकारस्य । तथा मे हृद्यं बिसेिनीप गतमिव सलिलं वेपते। अपि च दक्षिणेतरमपि मे नयनं बहुशः स्फुरित विकीर्णकुरबकेल्यादि । स्पष्टोऽर्थः । अहो, अयै स दत्तनेपथ्य इव कुसुमस्तब कैस्तपनीयाशोकः । अवलोकयतुभवान् ॥ सवशोकतरूणामेित्यादि । स्पष्टो ऽर्थे । तथा मो, विस्रब्धो मव । अस्मासु संनिहितेष्वपि मारिमी पार्श्वपरिवर्तिनीं ते मामेियमितेि स्पष्टोऽर्थ ॥जानामेि निमित्त कौसुकाठक