पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽङ्कः । भअव,ि जै तुमं पसाहणग्र्व वहसेि, तै दूंसेहेि मालवेि आए स रीरे विवाहणेवच्छं ति । ताए सविसेसालैकेिदा भालविआ । तत्तहोदी कदावेि पूरए भवदोवि मणोरहं । राजा-सखे, मदपेक्षामनुप्राप्य अनया धारिण्या पूर्वीचरितैः संभाव्यत एवैतत् । प्रतीहारी-(उपगम्य ) जेढुं भट्टा । देवी वेिण्णावेदि । तवणी आसोअस्स कुसुमसमदंसणेण मह आरम्भो सफलो करीअदु ति । राजा- ननु तत्रैव तिष्ठति । प्रतीहारी-ॐह ई। जहारहसंमाणसुहिअं अन्तेउरं विस जिअ मालवेिअपुरोएण अत्तणी परिश्रुणेण सह देवं पडिवालेदि । राजा---(सहर्ष विलोक्य विदूषकम् ।) जयसेने, गच्छाग्रतः । प्रतीहारी- दु एदु देवो । (इति परिक्रामति ) विदूषकः---(विलोक्य ) भो' व अस्स, किंचि परिखुत्तजोधणी विअ वसन्तो पमदवणे लक्खीअदि । १. जयतु भर्ता । देवी विज्ञापयति । तपनीयाशोकस्य कुसुमसहद शैनेन ममारम्भः सफळः क्रियतामिति । २. अथ किम् । यथार्हसैमानसुखितमन्तःपुरं विसृज्य मालविकापुरो गेणात्मनः परिजनेन सह देवं प्रतिपालयति । ३. एत्वेतु देवः । ४. भो वयस्य, किंचित्परिवृत्तौवन इव वसन्तः प्रमदवने लक्ष्यते कथमेिचेति प्रश्रे । अत्र कायौन्वेषणाद्विरोधो नाम संध्यङ्गमुक्तं भवति । अव किल देव्यैवं पण्डितकौशिकी भणिता । भगवति, यत्वै प्रसाधनग् वहसि, तद्दर्शयमाल त्रिकायाः शरीरे विवाहृनैपृथ्यमिति । तया सविशेषालंकृता मालविका । तत्रभवती धारण कदाचित्पूरयेद्भवतोऽपि मनोरथम्। अत्र कार्योपदर्शनात्पूर्वभाचइति संध्य ज्ञमुत्तै भवति ॥ जयतु भर्ता । देवी विज्ञापयति । तपनीयाशोकस्य कुसुमसहृदूर्शनेन समारम्भः सफलः क्रियतामिति ॥ अथ किम् । यथार्हसैमान्सुखितमन्तःपुरमव रोधजनं विस्मृज्य मालविकापुरोगेणात्मनः परिजनेन सह देवं प्रतिपालयति । एत्वेतु देवः ॥ भो वयस्य, किंचित्परिवृत्तयौवन इव वसन्तः प्रमदवने लक्ष्यते॥अग्रे