पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽङ्कः । तेण महासाराणि रअणाणि वाहणाइ सिप्पआरिआभूइंट्टै परिअणं उवाअणीकरिअ भट्टिणी सआासं सिदोति । उद्यानपालिंका-अहं वेि देवीए सआसं गच्छखि । तुमै वि अक्तणो णिओोॐ अणुविठ्ठ । (इति निष्क्रान्तौ ।) (ततः प्रविशति प्रतीहारी ) प्रतीहारी-ाणत्तह्नि असोअसकारवावुदाए देवीए। वेिण्णावे हि अजउँलेण सह असोअरुक्खस्स पसूणलच्छ पचक्खीकादुति । ता जा धम्मासणगर्दू देवं पडिवालेमि । (इति परिक्रामति ) (नेपथ्ये वैतालिकाः ) प्रथमः-दिष्टा दण्डैरेव रिपुशिरःसु वर्तते देवः । परभृतकलव्याहारेषु त्वमात्तरतिर्मधुं नयसि वेिदिशातीरोद्यानेष्वनङ्ग इवाङ्गवान् । विजयकरिणामालानत्वं गतैः प्रबलस्य ते वरद वरदारोधोवृझैः सहावन्तो रिपुः ॥ १ ॥ ? । १. अहमपि देव्याः सकाशं गच्छामि । त्वमप्यात्मनो नियोगमनुतिष्ठ । २. आज्ञप्तास्म्यूशोकसत्कारव्यापृतया देव्या । विज्ञापय आर्यपुत्रेण सहाशोकवृक्षस्य प्रसूनलक्ष्मीं प्रत्यक्षीकर्तुमिति । तद्यावद्धर्मासनगतं देवं प्रतिपालयामेि । । मोचिवतोऽस्य दायादो माधवसेनः । दूतश्च तेन महासाराणेि रत्नानि वाहनानि शिल्प कारिकाभूयिष्ठं परिजनमुपायनीकृत्य भर्तुः सकाशं प्रेषित इति ॥ अहमपि देव्याः यसका गच्छामि ! खमप्यात्मनो नेिथोगमनुतिष्ठ ॥ ततः प्रवेिशातील्यादि । आज्ञप्तास्म्यशोकसत्कारव्यापृतया देव्या १ विज्ञापय आर्यपुत्रेण सहाशोकवृक्षस्य प्रसूनलक्ष्मीं प्रत्यक्षीकर्तुमिति । तस्माद्यावद्धर्मासनगतं देवं प्रतिपालयामेि ॥ परभृतेत्यादि । स्पष्टोऽर्थः । विरचितेति । कथकैशिकान्विदर्भदेशान्मध्ये