पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽङ्कः । बकुलावलिका-पैसीद्दु भट्टिणी । किं णु खु दडुरा व हन्ति त्ति देवीए पुढवीए देो वरिसिढुं वेिरमदि । विदूषकः-मै दाव । भोदीए दंसणमेतेण अत्भवं पणिवा दलङ्कण विसुमरिदो । तुमं उण अजवेि प्रसादं ण गेण्हसि । इरावती-कुंविदा दाणेिं अहं किं करिस्सं । राजा---अस्थाने कोष इत्यनुपपत्त्रं त्वयि । तथा हि । कदा मुखं वरतनु कारणादृते तवागातै क्षणमपि कोपपात्रताम् । अपर्वणि अहकलुषेन्दुमण्डला री कथय कथं भविष्यति ॥ १६ । इरावती-अट्टाणेति सुष्ठु वाहरिदं अज्ज्ञउतेण । अण्णसंक्षन्तेलु अहार्ण भाअहेएसु जदि उण कुप्पेॐ, तो हस्सा भवेअं । राजा-त्वमन्यथा कल्पयसि । अहं पुनः सत्यमेव कोपस्थानै १. प्रसीदतु भट्टिर्नुी । किं नु खलु दर्द्धरा व्याहरन्ती देव्या पृथिव्यां देवो वर्षितुं विरमति । २. मा तावत् । भवत्या दर्शनमात्रेणात्रभचान्प्रणिपातळङ्कनं विस्मृतः । त्वं पुनरद्यापि न गृह्णासेि । ३. कुपितेदानीमहं किं करिष्यामेि । १. अस्थान इति क्षु व्याहृतमार्यपुत्रेण ! अन्यसंक्रान्तेष्वसाकं भाग धेयेषु यदि पुनः कुप्येयम्, ततो हाखा भवेयम् । या संपूर्णा ते प्रतिज्ञा । प्रसीद भट्टिनी । किं नु खलु दर्दूरा व्याहरन्या क्रोशन्तीति देव्थां पृथिव्यां देवो वर्धितुं विरमति । मा तावत् । भवत्या दर्शन मात्रेणात्रभवान्प्रणिपातलङ्कहें विस्मृतः । त्वं पुनरापि प्रसादं न शृहासि ॥ कुपितेदानीमहं किं करिष्यामि । कदेति । स्पष्टोऽर्थः । अस्थान इति सुधु व्याहृतमार्यपुत्रेण । अन्यसंक्रान्तेष्वस्माकं भागधेयेषु यदि पुनः कुप्येयम्, तो |