पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थेऽङ्कः । ७१ राजा–वयस्य, क्षुद्रा भाधविका । न किंचिद्विचारितमन्या । विदूषकः-'देवीए अङ्गुलीअमुद्दिॐ देक्खिअ कहं वि आरेदि । राजा-न खलु मुद्रामधिकृत्य ब्रवीमि । एतयोर्द्धयोः किंनिमित्तो मोक्षः । किं वा देव्याः परिजनमतिक्रम्य् भवान्संदिष्ट इत्येवमनया प्रष्टव्यम् । विदूषकः- ' पुच्छिदोहि । पुणेो मन्दस्स मे तसि पचु

राजा-कृथ्यताम् । विदूषकः-णिदा मए । देवचिन्तएहिं वेिण्णाविदो राआ । सोवसग्गं वो णक्खतं । सवबन्धणमोक्खो करीअदु ति । राजा---(सहर्षम् ) ततस्ततः । विदूषकः -तं सुणिअ देवीए इरावदीचित्तं रक्खन्तीए राआ किल मोएदिति अहँ संदिष्टो ति । तदो जुज्जदि ति ताए एवं संपादिदो अत्थो । राजा-(विदूषकै परिष्वज्य ) सखे, यिोऽहं तव । १. देव्या अडुलीयकक्षुद्रां दृष्टा कथं विचारयति । २. ननु पृष्टोऽस्मि । पुनर्मन्दस्य मे तस्मिन्प्रत्युत्पन्ना भतेिः । ३. भणिता मया । दैवचिन्तकैर्विज्ञापितो राजा । सोपसर्ग द्यो नक्ष ऋम् । सर्वबन्धनमोक्षः क्रियतामितेि । ४. तच्छुत्वा देव्येरावतीचित्तं रक्षन्त्या राजा किल मोचयतीत्यहं सं दिष्ट इति । ततो युज्यत इति तयैर्व संपादितोऽर्थः । दृष्टा कथं विचारथति ॥ ननु पृष्टोऽस्मि । पुनर्मन्द्स्य मे तस्मिन्प्रत्युत्पन्ना मतिः । भणिता मया । दैवचिन्तकैर्विज्ञापितो राजा । सोपसर्ग वो नक्षत्रम् । सर्वबन्धनं मोक्षः क्रियतामिति ॥ तच्छुखा देव्येरावतीचित्तं रक्षन्ला राजा किल मोचयेती