पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवी-च्छदु अञ्जउती कञ्जसिद्धीए । राजा---अंतपाक्रान्तोऽयमुद्देशः । शीतक्रिया चास्या रुजः प्र शास्ता । बेलेिआओ, अजउत्तवअणं अणुचिठ्ठह । जन्; (निष्कान्ता देवी परिवाजिका परिजनश् ) राजा-जयसेले, मां गूढेन पृथा प्रमद्वनै प्रापय । प्रतीहारी-इँदो हवो देवो । राजा-जूयसेने, समासकूरणीयो न गौतमः । प्रतीहारी-अङ् झैं ।

  • ---

- इष्टाधिगमनिमित्तं प्रयोगमेकान्तसाध्यमपि मत्वा । संदिग्धमेव सिौ कातरमाशङ्कते हृदयम् ॥ ५ ॥ (प्रविश्य ) विदूषकः - ६ङ्कटु भधं । सिद्धाई दे मङ्गलकम्माईं । राजा-जयसेने, त्वमपि नियोगाभशूयं कुरु । अतीहारी-जं देवो आणवेदि । (इति निष्क्रान्ता ) १. गच्छत्वार्यपुत्रः कार्यसिद्धये । २. बालिकाः, आर्यपुत्रवचनमनुतिष्ठत । ३. तथा । ४. इत इतो देवः । ५. अथ किम् । ६. वर्धतां भवान् । सिद्धानि ते मङ्गलकर्माणि । ७. यद्देव आज्ञापयति । हृमिच्छामीति । गच्छखार्यपुत्रःकार्यसिद्धये। बालिका, आर्यपुत्रवचनमनुष्ठित । तथा इत इतो देवः ॥ अथ किम् ॥ इष्टाधिगमेत्यादि । स्पष्टोऽथैः ॥ वर्धतां भ वान् । सिद्धानि ते यच