पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मालविकाििमत्रे (परित्राजिका स्रसंभ्रममवलम्बते ) विदूषकः--(राजानं विलोक्य ) भोः, भवदो बालादोवि तिअ बअस्सीह्नि । तं वेिआरिअ अधुत्ताए मे जणणी जोगावखेमं वहेसु । राजा–मा भैषीगतम् ? स्थिरो भव । । अचिरात्वां वैद्यविकेि त्सिध्यतेि । (प्रविश्य ) जयसेना-देवै, आणाविदो धुवसिद्धी वेिण्णावेदि । इह एव राजा-तेन हि प्रतिगृहीतमेनं तत्रभवतः सकाशं प्रापय । जयसेना-तैहा । विदूषकः--(देवीं विलोक्य ) भोदि, जीवेॐ वा ण वा । जै मए अत्तभवन्तं सेवमाणेण ते अवरद्धं तं मरिसेहि । देवी-दीहँऊ होहेि । (निष्क्रान्तौ विदूषकः प्रतीहारी च ।) राजा-प्रकृतिर्भीरुस्तपस्खी ध्रुवसिद्धिमपि यथार्थनामानं सि द्विमन्तं न मन्यते । १. भोः, भवतो बाल्यादपि प्रियवयस्योऽसि । तं विचार्यपुत्राया मे जनन्या योगक्षेमं चह । २. देव, आज्ञापितो ध्रुवसिद्धिर्विज्ञापयति । इहैवानीयतां स गौतम इतेि । ३. तथा । ४. भवति, जीवेयं वा न वा । यन्मयात्रभवन्तं सेवमानेन तेऽपराद्धं ष्टम्। दर्शितमशुभं विकारेण । अवलम्बध्वं ब्राह्मणम् ॥ भोः, प्रि भवतोवाल्यापि वयस्योऽस्मि । तं विचार्यपुत्राया मे जनन्या योगक्षेमै वह। देव, आज्ञापितो ध्रु सिद्धिर्विज्ञापयतिाइहैवानीयतां स गौतम इतेि ॥ तथा ॥भवति, जीवेयं वा न वा। यन्ममात्रभवन्तं सेवमानेन तेऽपराद्धं तन्मृष्यख॥ दीर्घयुर्भव ॥ जयतु भवौ 1धुक्