पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवी-अहो, भट्टा । (इत्युत्थातुमिच्छति ) अनुचितनूपुरविरहं नार्हसि तपनीयपीठिकालम्बि । चरणं रुजा परीतं कलभाषिणि माँ च पीडयितुम् ॥ ३ ॥ धारिणी—जेढुं अज्जउत्तो । परिव्राजिका-विजयतां देवः । राजा---(परिव्राजेिकां प्रणम्योपविश्य ) देवि, अपि सह्या वेदना । धारिणी-ज अत्थि मे विसेसो । (ततः प्रविशति यज्ञोपवीतबद्धाङ्गुष्टः संभ्रान्तो विदूषकः ।) विदूषकः-परिताअदु परित्ताअदु भवं । सप्पेणझेि दट्टो । (सवें वेिषण्णः ।) राजा---कष्टं कष्टम् । क भवान्परेिभ्रान्तः । विदूषकः-दे'ि देक्खिस्सं ति आआरपुप्फग्गहणकारणादी देवी-हँद्धि हृद्धि । अई एव बह्मणस्य जीवेिदसंसअणिमित्तै जादह्निः । १. अहो, भर्ता । ३. अद्यास्ति मे विशेषः । ४. रित्रायतां परित्रायतां भवान् । सर्षेणास्मि दृष्टः । ५. देवीं द्रक्ष्यामीत्याचारपुष्पञ्हणकारणात्प्रमद्वनं गतोऽस्मि । ६. हा धिक् हा विच् । अहमेव ब्राह्मणस्य जीवितसंशयनिमित्त जातास्मि । रमणीयं कथावस्तु। ततस्ततः ॥ आहो, भर्ता ॥ अनुचितेति । स्पष्टोऽर्थः॥ जयला पुत्रः॥ अञ्चास्ति मे विशेषः । तत इति।यज्ञोपवीतेन बद्धोऽडुष्टो यस्य स तथोक्तः। अत्र कल्पनाया गम्यमानखाच्चलनै नाम संध्यङ्गमुक्कं भवति । परित्रायतां परित्रा दृष्टः । देवीं द्रक्ष्यामीयाचारपुष्पश्रहणकारणात्प्रमदवनं