पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ इराबती-उलावलिए, तुए साडु उदकन्तं । दाणिं सफलब्भ त्थण करेहेि उज्जउत्तं । उभे–पेंसीददु भट्टिणी । काओो अझे भतुणो पणअपरिग्ग हस्स । (इति निष्क्रान्ते ) इरावती-अबेिस्सणी आ पुरिसा । अत्तणो वञ्चणवअणं पंमाणीकरिअ अविखताए बाहजणगीदगहीदचिताए विअ हरिणीए एदै ण वेिण्णादं । विदूषकः-(जनान्तिकम् ) पैडिजोएहि दाणिं किंपि । कम्भ गहीदेण वि कुम्भीलएण संधिच्छेदे सिक्खिओोम्मिति वक्तवं होदि । राजा–सुन्दरि, न मे मालविकथा कश्चिदर्थः । मया त्वं चि स्यसीति यथाकथंचिदात्मा विनोदितः इरावती-विससणीओसि । मए ण विण्णादं ईरिसं विणोद्व १. बकुलावलिके, त्वया साधूपक्रान्तम् । इदानीं सफलाभ्यर्थनं कु वर्यपुत्रम् । २. प्रसीदतु भट्टिनी । के आवां भर्तुः प्रणयपरिश्रहस्य । ३. अविश्वसनीयाः पुरुषाः । आत्मनो वृश्वनावच प्रमाणीकृत्या क्षिप्तया व्याधजनर्गीतगृहीतचित्तया हरिण्यैतन्न विज्ञातम् । ४. प्रतियोजयेदानीं किमपेि । कर्मगृहीतेनापि कुम्भीलकेन संधिच्छेद शिक्षितोऽस्मीति वक्तव्यं भवति । ५. विश्वसनीथोऽसि । मया न विज्ञातमीदृशं विनोद्वस्तुकमार्यपुत्रेणोष लब्धमितेि । अन्यथा दुःखभागिन्यैवं न क्रियते । लया साधूपान्तम् । इदानीं सफलाभ्यर्थनं कुर्वार्यपुत्रम् । प्रसीदतु भद्विनी । के आचा भर्तुः प्रणयपरिप्रहस्य । अविश्वसनीयाः पुरुषाः । आत्मनो वञ्छना वचनं प्रमाणीकृत्याक्षिप्तया व्याधजनगीतगृहीतचितया हरिण्येचैतन्न विज्ञा तम् । एतदित्यनेन राज्ञा कृतं कपटकृत्यं परामृश्यते प्रतियोजयेदानीं किमपि । संधेः कृत्रिभभूसंधेश्छेदे भेदने । सुरङ्गाकरण इत्यर्थः । शिक्षितः अभ्यसितोऽस्मीति वक्तव्यं भवति । किमपि प्रतियोजय । उपपन्नमनुपपन्नं वा उत्तरं क्षुत्यिर्थः ।