पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मालविकाििमत्रे विदूषकः-बैठलावलेिट्, गहीदत्थाए तुए अत्तहोदी ईरिसै (मालविका भयं रूपयति । ) निपुगेिका-भैट्टिणि, पेक्ख । किं घउतं अजगोदमेण ! इरावती-हं खु बह्मबन्धु अण्णहा होदि । बकुंलावलिका---अज्ज एसा देवीए गिओॐ अणुचिट्टदि । एदसि अदिइमे परबदी इअं । पसीद्दु भट्टा ! (इत्यात्मना सहना राजा- यद्येवमनपराधासेि । उत्तिष्ठ भद्रे । (इति हस्तेन गृहीत्वैः नामुत्थापयति ।) विदूषकः-जुज्जइ । देवी एत्थ माणइदवा । किसलयमृदोर्वेिलासिनि कठिने निहितस्य पादपस्कन्धे । चरणस्य न ते बाधा संप्रति वामोरु वामस्य ॥ १८ ॥ (मालविका लज्ज्ञां रूपयति ) १. बकुळावलिके, गृहीतार्थया त्वयात्रभवतीदृशमविनयं कुर्वती. कस्माज्ञ निवारिता । २. भट्टिनि, पश्य । किं प्रवृत्तमार्यगौतमेन । ३. कथं खलु ब्रह्मबन्धुरन्यथा भवति । ४. आर्य, एषा देव्या नियोगमनुतिष्ठति । एतस्मिन्नतिक्रमे परव तीयम् । प्रसीदतु भर्ती । ५. युज्यते । देव्यत्र मानयितव्या । धेया ॥ अहो, भत ॥ बकुलाचलेिके, गृहीतार्थया खयात्रभवतीदृशमवेिनयं कुर्वती कस्मान्न निवारिता ॥ भयं रूपयतीति । अत्र भयकश्धनात्संभ्रमण नाम संध्यङ्गमुक्तं भवति । भििन, पश्य । किं प्रवृत्तमार्यगौतमेन ॥ कथं खलु ब्रह्म बन्धुरन्यथा भवति । आर्य, एषा देव्या नियोगमनुतिष्ठति । एतस्मिन्नतिक्रमे परवती थम् । प्रसीदतु भर्ता ॥ युज्यते । देव्यत्र मानयितव्या । किसळमेत्यादि ।