पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽङ्कः । .४५ इक्षुलाबलेिका-ईला, त्थि दे दोसौ । णिगुणैौ अअं असौ ओो जइ कुसुमेोब्भेदमन्धरो हवे , जो दे चलणसकारं लम्भिअ । अनेन तनुमध्या मुखरनूपुंराविणा भवाम्बुरुहकोभलेन चरणेन संभावेितः । अशोक यदि सद्य एव मुकुलैर्न संपत्स्यसे वृथा वहसेि दोहदं ललितकमिसाधारणम् ॥ १६ ॥ सखे, वचनानुसरणपूर्वकं प्रवेष्टुमिच्छामि । विदूषकः-ऐहि । णं परिहासइस्सं । (उभौ प्रवेश कुरुतः ।) निपुणिका-भैट्टिणि भट्टिणि, भट्टा एत्थ पविसदि । इरावती-एँ पुढमं मम विन्तिदं हिआएण । विदूषकः--(उपेल्य ) जुक्तं णाम अत्तहोदो पिअवअस्सो अठ असोओ णं वामपादेण ताडिढुं । । उभे–(ससंभ्रमम् ) अम्हो, भट्टा । १. सखि, नास्ति ते दोष । नेिर्गुणोऽयमशोको यदि कुभुमोद्वेदम न्थरो भवेत्, यस्ते चरणसत्कारं लब्ध्वा । २. एहि । एनां परिहासयिष्यामि । ३. भट्टिनि, भट्टिनि, भर्तात्र प्रविशति । ४. एवं प्रथमं मम चिन्तितं हृदयेन ।

नाडयितुम् । ६. अहो, भर्ता । {ास्ति ते दोषः । निर्गुणोऽथमशोको यदि कुसुमोद्वेदमन्थरो भवेत्, यस्ते चरणस कारं लच्ध्दा । अनेनेत्यादि । स्पष्टोऽर्थः। एहि । एनां परिहासयिष्यामि ॥ भट्टिनें ट्टिनि, भवत्र प्रविशति । एवं प्रथमं मम चिन्तितं हृदयेन । युक्त नाम अभवतः यवयस्योऽयमशोकंः एर्न वामपादेन ताडयितुम् । ‘शुक्तं णाम’ इत्यत्र काकुरनु