पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽङ्कः । राजा-सखे, पश्य । आद्रलक्तकमस्याश्चरणं मुखमारुतेन वीजयितुम् । प्रतिपन्नः प्रथमतरः संप्रति सेवावकाशो मे ॥ १३ ॥ विदूषकः-कुंदो दे अणुसओ । चिरं भवदा एदं कमेण अ गुह्वविदवं । बकुलावलिका-संहेि, अरुणसदपत्तं वेिअ सोहदि दे च ऋणं । सवहा भतुणो अङ्कपरिवट्टिणी होहि । (इरावती निपुणिकामपेक्षते ) राजा-ममेयमाशीः । मालविका-मैं अवअणीओ मन्तेहि । बकुलावलिका-मंए मन्तइदवं एव मन्तिदं । मालविका-पिआ खु अहं तव । बकुलावलिका- केवलं मह । मालविका–कॅस्स खु अण्णस्स । १. कुतस्तेऽनुशयः ! चिरं भवता एतत्क्रमेणानुभवितव्यम् । २. सखि, अरुष्णुशतपत्रमिव शोभते ते चरणम् । सर्वथा भर्तुरङ्कपरि वर्तिनी भव । ३. मा अवचनीयं भत्रयस्व । ४. मया मञ्चयितव्यमेव मतिम् । ५. यिा खल्वहं तव । तो लम्भयेितव्यः । अथवा प्रवातमेतत्स्थानम् । अाद्रलतकमित्यादि । जुखमारुतेन वीजयितुं शोषयितुं प्रथमतरो मुख्यतरः प्रतिपन्नः प्राप्तः । कुत ोऽनुशयः । चिरं भवता एतत्क्रमेणानुभवितव्यम् ॥ सखि, अरुणशतपत्रमेिव ोभते ते चरणम् । सर्वथा भर्तुरङ्कपरिवर्तिनी भव ॥ मा अवचनीयं मन्यख ॥ या मन्त्रयितव्यमेव मत्रितम् ॥ प्रिया खल्वहं तव । न केवलं मम ॥ कस्य खल्व