पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ४ मालविकाग्निमित्रे वच्छी उकण्ठिदाए मह असोओो अणुक्रेदि । जाव एदुस्स च्छा यसीदले सिलापट्टए णिसण्णा अप्पाणे वेिणोदेमेि । विदूषकः -सुंदं भवदा । उकण्ठिदम्मिति तत्तहोदी मन्तेदि राजा-नैतावता भवन्तं सन्नतकै मन्ये । कुतः । वोढा कुरबकरजसां किसलथपुटभेदशीकरानुगतः । अनिमित्तोत्कृष्ठामपि जनयति मनसो मलयवतः ।। ९ ।। (मालविकोपविष्टा ) राजा-सखे; इतस्तावत् । आचां लतान्तरितौ भवावः । विदूषकः --ईरावदिँ विअ अदूरे समद्धेमेि । राजा---नहि कृमलेिनीं लब्ध्वा ग्राहमपेक्षते मतङ्गजः । (इि वेिलोकयन्स्थितः ) मालविका-हिअअ, शिरवलम्बणादो अदिभूमिलङ्किणेो (विदूषको राजानमपेक्षते ) राजा-प्रिये, पश्य चामत्वं छेहस्य । औत्सुक्यहेतुं विवृणोषि तत्त्वं तत्त्वावबोधैकरसो न तर्कः । तथापि रम्भौरु करोमि लक्ष्य मात्मानमेषां परिदेवितानाम् ॥ १० ॥ १. श्रुतं भवता । उत्कण्ठितास्मीति तत्रभवती मञ्चयति । २. इरावतीमिवारे समर्थये । ३. हृद्य, निरवलम्बनादतिभूमिलनिस्ते मनोरथाद्विरम है किं मामा शेिलापङ्के निषण्णात्मानं विनोद्यामेि ॥ श्रुतं भवता । उत्कण्ठितास्मीतेि तन् भवती मन्त्रयति । वोढेल्यादि । स्पष्टोऽर्थः इरावतीमिवादूरे समर्थये । हृदय, निरवलम्बनादृतिभूमेिलनिस्ते मनोरथाद्विरम । किं मामायास्य ।। औौ त्सुक्येत्यादि । स्पष्टोऽर्थः । सांप्रतं भवतो निःसंशयं भविष्यति एषार्पिः