पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वि दाव लजेम् ि ! कुद्दो वेिहवो ििणद्धस्स सहीजणस्स इमै बुत्तन्तै आचक्रिखतुं । गण जाणे अप्पडिआरगरुअं वेअणां केतिओं कालं मअणेो मं णइस्सदिति । (इति कतिचित्पदानि गत्वा ) अवा, कहिँ खु पत्थिदह्नि ! (इति स्मृतिमभिनीय ) आदिट्ट िदेवीए । गोदमचाक्लादो देोलापरिभट्टाए सरुजो मह चलणेो । तुमं दाव गदुआ तवणी आसी अस्स दोहलं णिवटेिित। जदि क्षेो पञ्चत्तङभृन्तरे कुसुमं दैसे,ि तो अहं अहिलासपूरइत्ङॐ प्रसादं दाइम्स ति । जाव णिओोअभूमेिं पुढमै गदा होमि, ताब अणुपदं मम चलणालैकारहृत्थाए बउलावलेिआए आअन्तर्वे, परिदेबइस्सै ता वीसद्धं मुहुत्तङ । (इति परिक्रामति ) विदूषकः--(छुश्च ) अस्स, एदं खु सीडुपाणुवेजिदस्स राजा-अ,ि किमेतत् । विदूषकः--एँसा णादिपरिआरवेसा ऊसुअवअणा एआइणी मालविओी अदूरे बट्टदि । राजा---(सहृर्षम् ) कथं मालविका । विदूषकः - अह इं । १. यस्य, एतत्खलु सीधुषानोद्वेतिख मत्स्खश्डिकोनता । २. एषा नातिपरिचारवेषेोसुकवदनैकाकिनी मालविकाऽरे वर्तते । ३. अथ किम् । वृत्तान्तमाख्यातुम् । न जानेऽप्रतीकारगुरुकौ वेदनां किन्तं कालं मदनो मां नेध्यतीतेि । आ, कुत्र खलु प्रस्थितास्मि । ‘आ स्मृतौ' । आदिधामि देव्या । गौत मृचापलाद्देोलापरिभ्रष्टायाः सरुजो मम चरण । त्वं तावदत्वा तपनीयाशीकस्य द्रोहृदै निर्वर्तयेति । यद्यौ पञ्चरात्राभ्यन्तरे कुसुमं दर्शयति, ततोऽहममेिलाष पुरतुिकं प्रसादं दास्यामीति । यावन्नियोगभूमेिं प्रथमं गता भवामि । ‘थावत्पु रानेिपातयोर्लट्’ इतेि भविष्यदर्थे लट् । तावदनुपदं मम चरणालंकारहस्तया बकुलावलेिकयागन्तव्यम्। परिदेवयिष्यामि तावद्विस्रब्धैमुहूर्तकम् ॥ वयस्य, एत त्खलु-सौधुपातोद्वेजितस्य मत्स्यण्डिकोपनता ॥ मत्स्यडिका माम शर्कराविशेष• u मालविकाऽदूरे वर्तते ॥ समय किम् ।।