पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदूषकः--विण्णावेहि । अणुगहीदद्धि इमिणा णिओएण । किंतु सा तवस्सिणी देवीए अहिॐ रक्खन्तीए णाअरक्रिवदी विअ णिही ण सुहं समासाद्इव । तहवेि घटइस्सं तेि । राजा-भगवन् संकल्पयेोने, प्रतिबन्धवत्सु चापि विषयेष्वभि निवेशकारी किं तथा प्रहरसि यथा जहनोऽयं नु कालान्तरक्षमी भवति । (सविस्मयम् ) ऋ रुजा हृद्यप्रमाथिनी ध च ते वेिश्वसनीयमायुधम् । मृदु तीक्ष्णतरं यदुच्यते तदिदं मन्मथ दृश्यते त्वयि ॥ २ ॥ विदूषकः --एं भणामि तस्सि साहणिजे केिदी उवृक्खेओो । जवत्थावेदु भर्व अप्पाणै । राजा---अथेम दिवसशेषमुचितव्यापारविमुखेन चेतसा कनु खलु यापयामि । १. विज्ञापय । अनुगृहीतास्म्यनेन नियोगेन । किंतु सा तपस्विनी देव्याधिकं रक्षन्त्या नागरक्षित इव निधिर्न सुखं समासादयितव्या । तथाि २. ननु भणामि तखिन्साधनीये कृतः उपक्षेपः । पर्यवस्थापयतु भवा नामानम् प्रसक्त प्रस्तुते सति किं किमर्थे परितापं संतापं व्रजसि प्राप्रोषि । अलं भवतो धीर तामुज्झिला परिदेवितेन । दृष्टा मया तत्रभवल्या मालविकायाः प्रियसखी बकुला वलिका । श्रावितोऽयमर्थो यो भवता संदिष्टः । विज्ञापय । अनुगृहीतास्म्यनेन नियोगेन । किंतु सा तपखिनी देव्याधिकै रक्षन्या नागरक्षित इव निधिर्न सुखं समासादयितव्या । तथापि घटयिष्यामिति । अत्र तपखिनीति करुणापात्रमुच्यते। ‘तपस्खी करुणापात्रम्’ इतेि हलायुधः । अत्र प्राप्तिसंभावनया प्राप्त्याशा नाम तृ. तीयावस्था सूचिता । अनया प्राध्याशया विन्दो-समन्वयाद्भर्भसंधिरिति मन्तव्यम् ॥ रुजेस्यादि स्पष्टोऽयं । ननु मणामेि तस्मिन्साधनीये कृत उपक्षेप पर्य