पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मालविकाग्निमित्रे समाहितिका-दुवेवि किल आअमेिणा पओङअणिउणा अ । किंतु सिस्सागुणविसेसेण भालबेिआए उवदेसेो पसंसेिो । मधुकरिका-अॅह मालबिआगर्द कोलीणं किंति सुणीअदि । समाहेितिका-दिँदै केिल तसि साहिलासो भट्टा । किंतु केवलं धारिणीए चित्तं रक्खन्ती पडुतणं दसेदि । मालविआवेि इमेसु दिअहेसु अणुहूदमुत्ता वेिअ मालदीमाला मिलाणा लक्खि अदि । अतो वरं ण जाणे । विसञ्जेहेि मं । मधुकरिका-एँदं साहावलम्बिदं बीअपूरअं गेण् । समाहितिका-तह । (इति नाट्येन वीजपूरकै गृहीखा ) हला तुमं वि अदो पेसलद्रं साहुजणसुस्सूसाए फलं पावेहि । (इति - स्थिता ।) १. द्वावपि किलागमेिनैौ प्रयोगनिपुणौ च । किंतु शिष्यागुणविशेषेण मालॉवेकाथा उपदेशाः प्रशंसितः । २. अथ मालविकागतं कौलीनं किमिति श्रूयते । ३. दृढं किल तस्यां साभिलाषो भर्ता । किंतु केवलं धारिण्याश्चित्तं रक्षन्प्रभुत्वं दूर्शयति । मालविकाप्येषु दिवसेष्वनुभूतमुक्तव मालतीमाला म्लाना लक्ष्यते । अतः परं न जाने । विसृज माम् । ४. एतच्छाखावलम्बितं बीजपूरकं गृहाण । ५. तथा । सखि, त्वमप्यतः पेशलतरं साधुजनशुश्रूषायाः फलं ग्रामुहेि । तस्माद्वीजपूरकेण शुश्रूषितुमिच्छामीति । ननुसंनिहितं बीजपूरकम्। कथय तावद न्योन्यसंघर्षितयोनौध्वाचार्थयोरुपदेशं दृष्टा कतरो भगवल्या प्रशंसितः॥ द्वावपि केि लागमिौ प्रयोगनिपुणैौ च । किंतु शिष्यागुणविशेषेण मालविकाया उपदेशः प्रशै सितः ॥ अथ मालविकागतं कौलीनं लोकवार्ता किमिति श्रूयते ॥ दृढं किल तस्यां साभिलाषो भर्ती किंतु केवलै धारिण्याश्चित्तं रक्षन्प्रभुत्वं दर्शयति । मालविकाप्येषु दिवसेष्वनुभूतमुत्ताव मालतीमाला म्लाना लक्ष्यते । अतः परं न जाने । विज याम् । एतच्छाखावलम्बितं बीजपूरकं गृहाण । तथा। सखि, खमप्यतः पेशलतरं