पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽङ्कः । तृतीयोऽङ्कः । (ततः प्रविशति परिव्राजिकायाः परिचारिका समाहितिका ) समाहितिका-आणत्तह्नि भअवदीए । समाहिदिए, देवीए उवायणत्थं बीअऊरॐ गेहिय आअच्छति । जाव पमद्वणपा लेिॐ महुआरिअं अण्णेसामि । (परिक्रम्यावलोक्य ) एसा तवणी आ सोझै ओलोअन्ती चिठ्ठदि । जाव णं उवसप्पामि । (ततः प्रविशत्युद्यानपालिका ) प्रथमा---(उपस्मृत्य ) मैहुअरिए, अबि सुहो दे उज्जाणवाबारे ! द्वितीया-अह्नो समाहिदिआ । सहेि, सागदं ते । समाहितिका-हँला, भगवदी आणवेदि । अरितपाणिा अह्मारिसजणेण तत्तहोदी देवी देक्खिद्वा । ता बीअपूरएण सुस् सिढुं इच्छामिति । मधुकरिका-गं संणिहिदं बीजपूरॐ । कहेहि दाव अ १. आज्ञप्तासि भगवत्या । समाहितिके, देव्या उपाथनार्थ बीजपूरकं - हीत्वागच्छेति । यावत्प्रभवनयालेिकां मधुकरेिकामन्विष्यामि । एषा तप नीयाशोकमवलोकयन्ती तिष्ठति । यावदेनामुपसर्पमेि । २. मधुकरिके, अपि सुखस्त उद्यानव्यापारः । ३. अही समाहितिका ? सखेि, स्वागतं ते । ४. सखि, भगवत्याज्ञापयति । अरिक्तपाणेिनास्माद्वशजनेन तत्रभवत देवी द्रष्टव्या । तद्वीजपूरकेण शुश्रूषितुमिच्छामीति । ५. ननु संनिहितं बीजपूरकम् । कथय तावद्ग्योन्यसंघातियोर्नाटयाचा ययोरुपदेशं दृष्टा कतरो भगवत्या प्रशंसितः । कविरिदानीमङ्कान्तरमारभमाणः कथासंघटनार्थ प्रथमं प्रवेशकं नामार्थोपक्षे पदं प्रतैतेि—ततः प्रविशतीत्यादिना। आज्ञप्तास्मि भगवत्या । समाहितिके देव्या उपायनार्थं बीजपूरकं गृहीत्वागच्छेति । यावृत्प्रमदवनपालिकां मधुकरेिकाम न्विष्यामि । एषा तपनीयाशोकमवलोकयन्ती तिष्ठति । यावदेनामुपसर्यामि । मधु करिके, अपि सुखस्त उद्यानव्यापारः । अहो समाहृितिका । सखि, खागतं ते ॥ खि, भगवल्याज्ञापयति । अरिक्तपाणिनास्मादृशजनेन तत्रभवती देवी द्रष्टव्या ।