पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ मालविकाग्निमित्रे विहंगो आमिसलोलुओ भरुओो अ । ता अण्णादुरोो भवेिअ कज्जसिद्धिं राजा---कथमनातुरो भविष्यामि । सबॉन्तःपुरवनिताव्यापारप्रतिनिवृत्तहृदयस्य । सा वामलोचना मे खेहयैकायनीभूता ॥ १४ ॥ (इति निष्कान्ताः सर्वे ) इतेि द्वितीयोऽङ्कः । तत्रभवती । भवानपि सूनापरिसर्चर इव विहङ्ग आमिषलोलुपो भीरुक्रश्च तस्मादनातुरो भूत्वा कार्यसिद्धिं प्रार्थयमानो मे रोचसे । अत्र सान्त्वनस्य गम्य मानत्वात्पर्युपासनं नाम संध्यङ्गमुक्तं भवति । सवन्तःपुरेत्यादि । धत्तेहस्य प्रेम्ण एकायनीभूता । एकं केवलमयनै स्थानम् । आश्रय इत्यर्थः । तद्भता । अत्राङ्के मालविकाया निष्क्रमणेन कथावेिच्छेदे सति सर्वान्तःपुरेलयादिना गम्य् मानो राज्ञोऽभिलाषातिशय उत्तराङ्ककथाहेतुत्वाद्विन्दुरित्यनुसंधेयम् ॥ इति श्रीकाटयवेमभूपविरचिते कुमारगिरिराजयेि मालविकाग्ििमत्र व्याख्याने द्वितीयोऽङ्कः ॥