पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽङ्कः । वेिदूषकः-(जनान्तिकम् ) भो, चउप्पदचतुओं दुबारीकरिअ तुइ उबट्टाविदो अध्या तत्तहोदीए । राजा- सखे, एवमेव ममापि हृद्यम् । अनया खलु जनमेिममनुरक्तं विद्धि नाथेति गेये वचनमभिनयन्त्याः स्वाङ्गनिर्देशपूर्वम् । प्रणयगतिमदृष्टा धारिणीसंनिकर्षा दहमपि सुकुमारप्रार्थनाव्याजमुक्तः ॥ ५ ॥ (मालविका गीतान्ते निष्कमितुमारब्धा ) १. भोः; चतुष्पद्वस्तुकं द्वारीकृत्य त्वय्युपस्थापित आत्मा तत्रभवत्या । यथोक्तम्-*अप्राभिर्विप्रलम्भः स्यायूनोर्जाताभिलाषयोः । विप्रलम्भस्य भेदः स्युरयोगो विरहस्ततः । प्रवासः शापः करुणा मानचेति च षण्मताः।।' तत्र !‘संप्रात वागसङ्गो यस्तमथो प्रचक्षते’ इति । अत्र वतुष्पद्याः पादचतुष्टये क्रमेण निर्वेदः सविस्मयो'हर्षश्चिन्ता दैन्यं चेति संचारिभावास्तत्तदनुभावैर्मुखागादिभिः सम्य क्प्रकाशिता इत्यनुधेयम् । तेषां लक्षणमुक्तं बसन्तराजीये---'इष्टार्थविरहव्याधि निन्दासदनमानसैः । दारिद्रद्यसंताननाशपरवृष्टद्यवलोकनैः । निर्वेदो जीवितादिषु ॥’ अत्रेष्टार्थविरहृजनितो निर्वेदः । ‘अन्तर्बष्पोपमध्याननेिः श्वासस्यावमाननैः । दैन्यगादवैवष्यैरभिनेयो भवेदयम् ॥ हृष मनःसमुछासो गुरुदेवमहीभुजाम् ! प्रसादाप्रियसङ्काच भवेदिष्टार्थलाभतः ॥’ अत्रेष्टार्थलाभज नितो हर्षः । अपाङ्गस्फुरणस्येष्टार्थलाभहेलुखातू । ‘मुखे नेत्रे प्रसन्नत्बान्प्रियोक्तिः पुलकोट्टमः । दानत्यागपरीरम्भैरभिनेयो भवेद्धम् ॥ इष्टालाभादिष्टनाशादनि ष्टासेश्च दैन्यतः । चित्तस्यैकाग्रता चिन्ता’ । अत्र विन्तेष्ठालाभजनिता । ‘स्मरणे चानुपस्मृतिः॥संतापोच्छ्सनिश्वासा मान्द्यमिन्द्रियकर्मणाम्। अधोमुखत्वग्लिाद्ये रभिनेयो भवेक्ष्यम्। अनौजस्त्वं तुमनसो दैन्यसेत्यभिधीयते । मन:संतापदारिद्य चिन्तौत्सुक्थादिभिर्भवेत्। अत्रौत्सुक्यजनितं दैच्यम्।'अङ्गानामपि शैथिल्यं देहसं स्कारवर्जनम्। अञ्चितं भरतेऽस्मिन् अजुभावाः प्रदर्शिताः॥’ इति । भोः, चतुष्पद तुर्कद्वारीकृत्य त्वय्युपस्थापित आत्मा तत्रभवला। जन्मम्मिभिलषादि । नाथ खामिन्, इमं जनम् । मामित्यर्थः । अनुरक्तं स्निग्धम् । त्वयीति शेषः । विद्धि जा नीहि । इत्यैवंविधे गेये गीते । वचनं ‘णाह मं पराहीणं’ इत्यादिवाक् खाङ्गनिर्देश पूर्वमात्मशरीरप्रदर्शनपूर्वं यथा भवति तथाभिनयन्या हस्तादिभिः प्रकाशीकुर्वेत्य अनया मालविया धारिणीसंनिकर्षद्विहितां प्रणयगतिं मम लेहप्रवृत्तिमदृष्टः ज्ञात्वा । अनुभावानामप्रकाशगादिति भावः । सुकुमारप्रार्थनाध्याज सुकुमार सृष्टः