पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दीघाक्ष शरदिन्दुकान्ति वदनं वाहू नतावंसयोः संक्षिप्त निबिडोन्नतस्तन्मुरः पाश् प्रमृष्ट इव । मध्यः पाणिमितो नितम्बि जघनं पादावरालाङ्गुली छन्दो नर्तयितुर्यथैव भनसि क्षिष्टं तथास्या वपुः ॥ ३ ॥ मालविङ्का–(उपगानं कृत्वा चतुष्पदवस्तु गायति ।) दुछहो पिओ मे तसि भव हिअअ णिरासं अह्नो अपङ्गवो मे परेिप्फुरइ किं पि वामेो । एस्रो सो चिरदिद्वेो कहँ उण उवणइदवी णाह में पराहीणं तु परेिगण अ सतिण्हम् ॥ ४ ॥ {ततो यथारसमभिनयति ।) १. दुर्लभः प्रियो मे तस्मिन्भव हृदय निराश महो अपाङ्गो मे परिस्फुरति किमपि वामः । एष स चिरष्टः कथं पुनरुपनेतव्यो बाथ मां पराधीनां त्वयि परिगणय सतृष्णाम् ॥ रहेितेत्यर्थः । सत्वस्था सत्त्वगुणयुक्ता । अविकृता भवेत्यर्थः । यथोक्तम्--'चि - त्तस्याविकृतिः सत्त्व वेिकृतेः कारणे सति’ इति । अत्र विकृतेिकारणै नायकसं निधिः ॥ अहो इत्याश्चर्ये । सर्वस्थानान्वद्यता सर्वेषु स्थानेषु सर्वावयवेष्वनवृद्यता निर्देषता । रमणीयतेत्यर्थः । दीधक्षमित्यादि । वदनं मुखं दीघाँक्षे दीछे आते आक्षिणी लोचने यस्य तत्तथोक्तम् । शरदिन्दुकान्ति शरदिन्दोः इरचन्द्रस्य कान्तिरिव कान्तिर्यस्य तत्तथोक्तम् । बाहू भुजावंसयोः स्कन्धयोनेते नम्र । अध्योऽवल पाणिमेितः पाणिना हस्तेन मितः परिमित नितम् िनितम्बातिशययुक्तम् । पादौ चरणावरालाङ्गुली अराला आकुचिता अडु लो ययोस्तौ तथोक्तौ । अस्या मालविकाया वपुः शरीरं नर्तयितुत्ताचार्यस्य छ न्दोऽभिप्रायो यथा यादृशस्तथा तेन प्रकारेण श्लिष्टं संगतम् । अनेन नर्तक्यानृतार म्भोधितावस्थानबिशेष उक्तः । तथा चोक्तं वसन्तराजीये- -'अङ्गस्य चतुरस्रत्वं समपादौ लताकरौ । आरम्भे सर्चनृत्तानामेतत्सामान्यमिष्यते ॥’ इति ॥ उपगानं रागादीसै कृत्वा चतुष्पदवसु चतुष्पद्संज्ञकं प्रबन्धैं गायति बस्लिखति प्रबन्धः । 'प्रबन्धो रूपकं वस्तु नेिबन्धस्याभिधात्रयम्’ इत्युक्त्वात् । दुर्लभः प्रियो मे तस्मिः म्भब हृदय निराशम् ! अहो अपाङ्गो मे रिस्फुरति किमपि वामः । एष स चि शष्टः कथं पुनरुपनेतव्यः । नाथ मां पराधीनां खयेि परिगणय सतृष्णाम् । ततः अत्र रसोऽयोगविप्रलम ङ्गार