पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ प्रतीहारी-जं देवी आणिवेदि । (इति निष्क्रम्य पुनः प्रविश्य ) भट्टिणि, पुतविजआणिमित्तेण परितोसेण अन्तेउराणं आहरणाणं म क्षुसह्नि संकुत्ता । देवी-ऐई किं अञ्चरिॐ । साहारणो खु ताणं मह अ अयं अब्भुदओो । प्रतीहारी–(जनान्तिकम् ) द्विणि, इरावदी उण विण्णवेदि । सरिसं देवीए पहवन्तीए । तुह वअणं संकप्पिदै ण जुज्जद् िअ णहा काढुं तेि । देवी-अवदि, तुए अणुमदा इच्छामि अजसुमदिणां पढमसं कप्पिदं मालविअं अज्जउत्तस्स डिवादेढुं । परिव्राजिका-इदानीमपि त्वमेवास्याः प्रभवसि ।। देवी-(मालविकां हस्ते गृहीत्वा ) इंदं अजउत्तौ पिअणिवेदणाणु रूवं पारितोसेि पडेिच्छदु । (राजा व्रीडां नाटयति ) १. यद्देव्याज्ञापयति । भष्टिणि, पुत्रविजयनिमित्तेन परितोषेणान्तःपु पामाभरणानां मञ्षाखिा संवृत्ता । २. एतत्किमाश्चर्यम् । साधारणः खलु तासां मम चायमभ्युदयः । ३. भट्टिनि, इरावती पुनर्विज्ञापयति । सष्टशै देव्याः प्रभवन्त्याः ! तव वचनं संकल्पितं न युज्यतेऽन्यथाकर्तुमिति । ४. भगवति, त्वयानुमतेच्छाम्यार्यसुमतिना प्रथमसंकल्पितां मालवेि कामार्यपुत्राय प्रतिपादयितुम् । ५. इदमार्यपुत्रः प्रेियनिवेदनानुरूपं पारितोषिकै प्रतीच्छतु । रावतीमनुनय । खयार्ह सत्यान्न विभ्रंशयितव्येतेि॥यद्देव्याज्ञापयतेि । भट्टिनि,पुत्र विजयनिमित्तेन परितोषेणान्तःपुराणामाभरणानां मधूषास्मि संवृत्ता॥एतत्किमाश्च यैम् । साधारणः खलु तासां मम चा भ्युदयः॥ भििने,इरावती पुनर्विज्ञापयति। सदृशं देव्याः प्रश्नन्याः तव वचनं संकल्पितं न युज्यतेऽन्यथाकर्तुमिति। भगवति, खयानुमतेच्छाम्यार्थसुमतिना प्रथमसंकल्पितां मालवेिकामार्यपुत्राय प्रतिपादयितु म्॥इदमायैपुत्रः प्रियनिवेदनानुरूपं पारितोषिकं प्रतीच्छतु । अन्न श्रीयुत्पादनात्प्र