पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽङ्क राजा-देवि, तस्याः सामाजिका भवामः । देवी-(खगतम् ) अहो अविणओी अञ्जउत्तस्स । (सर्वे उत्तिष्ठन्ति ) विदूषकः-(अपवार्य ) भो, धीरं गच्छह्म । तत्तभोदी “धा- रिणी विसंवादइस्सदि । राजा धैर्यावलम्बिनमपि त्वरयति मां मुरजवाद्यरागेोऽयम् । अवतरतः सिद्विपथै शब्दुः खमनोरथस्येव ॥ २२ ॥ (इति निष्कान्ताः सर्वे ।) इति प्रथमोऽङ्कः । १. अहो अविनय आर्यपुत्रख । २. भोः, धीरै गच्छामः । तत्रभवती धारिणी विसंवादयिष्यति । तथोक्तं भारतीये-6षोडशाक्षरसंपन्ने चतुर्मार्ग तथैव च ॥ द्विलेपनं षट्करणं त्रियति त्रिलयं तथा । ऋिगतं त्रिप्रचारै च त्रिसंयोगै त्रिपाणिकम् ।। दशार्धपा णप्रहृतं त्रिप्रहारं त्रिमार्जनम् । एमिरचैस्तु संपन्ने वाद्य पुष्करजं भवेत् ॥’ तत्र “मायूरि चार्धमायूरी तथा कार्मारवीति च । तिस्रस्तु मार्जना ज्ञेयाः पुष्करेषु खराश्रयाः ॥ गान्धारो वामके कार्येः षड्जो दक्षिणपुष्करे । मध्यमश्चीध्र्वग काय मायूयॉस्तु खरास्त्वमीं ॥ वामके पुष्करे षङ्ज ऋषभो दक्षिणे तथा । चैवतश्चोध्गोत्रार्धमायूर्या निर्दिशेद्रुधः ॥ ऋषभः पुष्करे वामे षङ्जो दक्षिणपु ष्करे । पञ्चमृथ्वोध्र्वराः कायैः कार्मरव्याः स्वरा अमी ॥’ इति । अहो, अविनय आर्यपुत्रस्य ॥ भोः, धीरं गच्छामः । तत्रभवती धारिणी विसंवादयिष्यति ॥ धैयवलम्बिनमित्यादि । अयं मुरंजवाद्यरागो मुरजवाद्यस्य रञ्जकत्वं धैर्या बलम्बिनमपि मां, त्वरथतेि संभ्रमयति । सिद्धिपथं सिद्धिमार्गमवतरतः प्रामुवतः खमनोरथस्यात्मवाञ्छितस्य शब्द इव ध्दनेिरिव । अत्र बीजस्य पुनरावर्तना त्समाधानं नाम संध्यङ्गमुक्तं भवति । अत्रैव सुखागमस्य गम्यमानत्वात्प्राप्तिनम संध्यङ्गमुत्तं भवति । अत्रोपक्षेधादिषु संध्यङ्गेषु कतिचिदेव कवेिनोक्तानि नेतराणेि तथापि न दोषः । ‘न्यूनमप्यत्र यैः कैश्चिदशैर्नध्यं न दुष्यति । यद्युपातेषु झार्थे समाझेऽपि तमसमाप्यैवोत्तराङ्कादौ विष्कम्भादौ प्रतिपाद्यायाः संगीतरचनाया अत्रैव निपातनादङ्कावतरणं नामार्थोपक्षेपकमुतं भवति । यथोक्तम्-*अङ्काव तारस्त्वङ्कान्ते पात्रेणाङ्कस्य सूचनात्’ इति । इति श्रीकाटयवेमभूपवेिर चिते कुमारगिरिंज़ीये मालविकाग्यिमित्रव्याख्याने प्रथमोऽङ्कः ॥